This page has been fully proofread once and needs a second look.

352
 
रिगृहीतेषु । सुखमिदानीमनुक्तमवर्तिष्ट । तदनु सुवेषस्तामङ्कपालीकृत्वा व्याहृतवांश्च भवत्सदृशी पतिव्रता

पुरातनसुकृतविसरैरेव लभ्यते । भवत्यां विद्यमानायां मम न कुतश्चन वैषम्यमापतिष्यति । इत्यभिधाय

तां परिष्कारैः परिष्कृतवान् । तर्हि प्रभावति जानासि चेदुपायरचनानि तदा साध्यतामिति ॥

इति त्रयोविंशतिकथा ॥ २३ ॥
 
6

 
पुनरुपरमणेन समं रिरंसुर्मदनसेनरमणी शुकं प्रति चक्षुश्चिक्षेप । सो ऽप्यनङ्गसेनेव बुद्धिवेशारद्यं परि -

चिनोषि चेदिदानीमुचितमनुसंधेहि तर्हि प्रभावत्यपृच्छत्पतत्रिणम् । अनङ्गसेनाचरितं कीदृशम् । तदित्या -

वेदयतु नाम भवान् । ततस्तदाचरितं विवर्णयिषुः शकुन्तो बभाषे । मालापुराभिधाने नगरे महाधनना -

मा वणिक् । तस्यात्मजो गुणगौरवस्तस्य गृहिणी अनङ्गसेना । सा च भुजंगसंगतिव्यसनिनी । सर्वे तां

तथाविधां जानते तद्भर्तुरग्रे तच्चरितं ज्ञापयन्ति परं तस्याः प्रेमभारपरीणसे न कस्याप्यभिहिते
10

शृणोति । एकदा सा भुजंगसहिता सुरतमनुबोभवोवीति । तदा तस्याश्चरणगतयोर्नूपुरयोर्ध्वनिरुदभूत् ।

ततस्तु ध्वनिभीषितहृदया नूपुरे पृथगेकीकृत्य तदुपभोगसुखमन्वभूत् । तद्विलसितं तस्याः श्वशुरेणा -

द्राचिक्षि । स च प्रच्छन्नो भूत्वा तदुपान्तिकमागत्य नूपुरमेकमपनीय गतवान्यथागतम् । ततो ऽनङ्ग
सेना

विचारपरायणा प्रावर्तत । असावेतं वृत्तान्तं मर्चेद्भर्त्रे ज्ञापयिष्यति । तदहमेव मान्यतागलिता भविष्यामि

अधन्या च । तर्हि कथं नाम का बुद्धिरत्रानुसंधेया । इति चिन्तानिमग्मानसा बभूव । तर्हि प्रभावति
15

त्वमपि व्याहरस्व । सा कमुपायं प्राकल्पयत् । तदा प्रभावती भावितविचारचित्ताभवत् । नाबोधि ।

तावता राचित्रिरप्यत्यवर्तत । तदनु वरवर्णिनी पक्षिणमप्राचीक्षीत् । सो ऽप्युवाच । तदानीमनङ्गसेना निज -

रमणसंनिधानमियाय । तेन समं भावप्रेमविलसितं पूर्वाभिनय वैचित्रोप्रपञ्चपरिचय प्रदर्शनेन तं संतोष्य

ततस्तत्पुरस्तात्किमपि वक्तुं प्रक्रामति । पश्य कुतनयं भवतो ऽग्रे व्याजह्रे । अतिक्रान्ते ऽहनि मच्छूशुरपादा

मदीयशय्यासंनिधानमागत्य नूपुरमेकमपजहुह्रुः: । ईदृशो नु भवतो जनको जागर्ति । तन्निशम्य प्रेया -
20

नवदत्तस्याः। नूनं नूपुरं चेदग्रहीत् । तदा गृहीतं देहि । अहमितरं नूपुरं कारयिष्ये । स मत्पिता सर्वदा

तादृश एव । न कंचन द्रष्टुं शक्नोति त्वां तु विशेषतो न दिदृक्षति । तर्हि त्वं मौनावलम्बनेन स्थि -

तिमाप्नुहि । त्वं तस्य वृद्धस्य विरोधं मनसि गृह्णासि । त्वया मदीयमनसोनुसंधानं विरुद्धाध्यासस्य

द्रष्टव्यम् । इत्यभिधाय सांत्वयामास ताम् । प्रातस्तु तत्पिता नूपुरं नीत्वा तनयस्य सानिध्यमाजगाम ।

तस्य पुरस्तात्तमस्विनीसंगतं निखिलमावेदयांचकार । तदाकर्ण्ये गुणगौरवो ऽप्याह गिरम् । याहि याहि
26

मत्पुरस्तात्साधु वक्तुं समागतो ऽसि । भवद्भिरेव नूपुरमपहृतम् । तथा विनिमयेन दोषासञ्चनेन तामेव

भाषयन्ति । एतावताभिहितेन तज्जनको मौनमवललम्बे । अनङ्गसेना पूर्वमेव भतीर्तारमजिज्ञपत् । तद् -

वष्टम्भनेनासौ जनकवचनं सत्यतया नोरीकृतवान् । प्रभावति त्वमपीति मतिचातुर्यं परिशीलयसि

तदा सानु ध्रुहि ॥
 

इति चतुर्विंशतिकथा ॥ २४ ॥
 
30

 
ततः पुनः कुमुदजा व्याहार्षीद्विहंगमम् । सो ऽप्यवादीत् । देवि मुग्धिकेवोपायप्रकथनाय प्रगल्भसे यदि

तदा यातु भवती । ततः प्रभावत्या पृष्टः पचीक्षीन्द्रो वाचयंस्तञ्च्चरितं ज्ञापयितुमुवाच । मदनपुराभिधाने

नगरे जनवल्लभनामा वणिक् । तस्य वधूर्मुग्धिका । सा चानवरतपरपुरुषपतिका । भर्तुरुपरि प्रेमलवं

नाङ्गीकरोति।सर्वदा भर्तारमवजानीते अगणयन्त्यपि । ततस्तेन तस्याः पितृप्रभृतिसोदराणामग्रे निजभा -

र्
याया विधानमावेदितम् । नैषा मदीयमभिमतं कुरुते । रात्रौ सर्वदापि सर्वत्र भ्रमति । अहमेकाक्येव
35

गृहे स्वपिमि । इत्याकर्ण्य मुग्धिका वाचं प्रापञ्चयत् । अयमपदस्थः पापो निकृष्टञ्च । अहमेकाकिनी नित्यं

निवसामि । अयं प्रतिद्वारं पुरवासिनं जनं निद्रापयन्नास्ते । ततः संभूय तयोर्नियममकार्षुः । भवतोरु -