This page has not been fully proofread.

348
 
प्रकल्प्य तस्मात्संकोचातिशयादात्मानमुदवहत् । भवत्याः सख्यो भवती वाभिदधातु । ततः प्रभावती
तञ्चिन्तनानुसंधानावधानदत्तचित्ता निशीथिनीमनीनयत्तमुपायं नावगच्छत् । ततः पतत्रिणमनुयुनक्ति
स्म । प्राह च सोऽपि । आकर्णय प्रभावति । गृहान्तर उपधवसहितां विलासरसिकां सुभगां जगाद
सा । भती समेष्यति । त्वं देहल्या उपरि गलितबन्धनं कचकलापं विधाय भ्राम्यन्मस्तका व्याजृम्भमा-
6 णवदना घूर्णीयमानाङ्गा भव । तदन्वहमुत्तरं रचयिष्यामि । ततः सुभगा तथैव व्यवसितमादृतवती ।
तदा सलवणदेवः शृङ्गारवतीमवादीत् । एतस्याः किमेतदजायत । ततः साभिवीच्य तं व्याचष्ट । ज्वा-
लयन्तु भवन्तः स्वसमीहितम् । वराक्या एतस्या उपरि परिभ्राम्यङ्ग्रमविभ्रमाविर्भावापातनाय प्रबद्ध-
प्रयत्ना वर्तन्ते । तन्निशम्य सो ऽप्यधात् । किमहमकार्ष कस्मान्मह्यं क्रुध्यसि । ततः साभ्यधात् । भवन्त
एतान्वटप्ररोहान्समानिन्थिरे । एतस्मिन्वटे वटयक्षिणी निवसति । तर्हि तज्जनिता बाधा पीडयतीमाम् ।
10 अत एतान्प्ररोहान्नीत्वा तत्रैव स्थापयन्तु । इतरथा एतस्याः प्रतिक्षणं बाधाधिक्यं भविष्यति । तारुण्य-
सौन्दर्यसौभाग्यपरिकलितशरीरसंपदियम् । यदि तथाविधः स को अपि भूतविशेष एतस्याः शरीरमा
विश्य स्थास्यतीति कदाचन ततः पुनः किं करिष्यते । इत्यभिधाय रोधनं विदधाना विकृतवाक्यानि
व्याहरन्ती अधिष्ठितस्कन्धप्ररोहदशवटप्ररोहमारं पूर्वस्थानमगमयत् । तस्मिन्यते सति निरकासयदेवदत्तं
गृहमध्यात् । तर्हि प्रभावति प्रतिभापरिकल्पितोत्तरविशेषा प्रभवसि चेत्तदा साधय ॥
 
इत्यष्टादशी कथा ॥ १८ ॥
 
15
 
अन्यस्मिन्दिने कुमुदकोशनन्दिनी विनयकन्दर्पस्य संकेतनिकेतनगमनाय शुकं वक्ति स्म । सो ऽप्यवादीत् ।
मदनवतीवोत्तरवितरणे प्रभुतामालम्बसे चेत्तदानीं व्रज । ततस्तच्चरितावगमाय प्रभावतीभावितप्रश्नः
पक्षीन्द्रो ऽप्याददे वाचम् । आकर्णय । कौमुदीदंहिनी नाम ग्रामः । तत्र त्रिलोचनसंज्ञी रावुत्तः । तस्य
सहचरी मदनवती।सा चातीव सौन्दर्यभाववती व्यभिचारचातुर्यविरचनाप्रपञ्चान्वितपरिचयापि परं
20 प्रसङ्गं न प्राप्नोति स्म परितो रक्षकमनुष्यनिषिद्धबहिर्गमना । इत्यमतिक्रामति काले पर्वविशेषेक-
स्मिन्गङ्गावगाहाय भर्त्रनुज्ञातगमना गृहीतोपचारपरिकरा चेटीद्वितीया प्रकटितभवभक्तिधूर्जटिट्ट-
ष्टिनिकटीकरणाय समाटीकते स्म शिवालयम् । सा च विलासाभिव्यक्तिपटीयसी तरंगितापाङ्गतटीका-
भिनयप्रवर्तित्रुटी स्थगितद्विपटी प्रपञ्चितारभटी स्फुटीभवति समकुटीचरोच्चाटीकरणमूर्तिस्तदनु मद-
नाधिदेवतेव मूर्तिमती तस्मात्करटिचर्मकुटनिकटाग्राघुय्य पर्यटन्ती खण्डपरशुभयपरित्यक्तकार्मुकं
25 काममिवापरं वाडवं मध्येपथमद्राक्षीत् । सा तं दृष्टिदूतीबोधितसंकेतं कलाकलापकोविदानामग्रगण्यं
तद्दूक्पलवितमदनदावपावकं तदभिप्रायावबोधदत्तावधानं निजपरिसरमानिनाय मानिनी ।
 
30
 
उदीरितो ऽर्थः पशुनापि गृह्यते वहन्ति नागाश्च हयाश्च चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ज्ञानफला हि बुद्धयः ॥
आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम् ।
 
ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनः पशुभिः समानः ॥
 
-
 
ततस्तदुपकण्ठमागत्य प्रयुङ्गे स्ववाचम् । त्वं कस्मान्मां समानैषीः । तदभिधेहि प्रयोजनम् । ततस्तया
व्याहारि । मम त्वदीयाभिलाषः समुपनीपन्नः । तर्हि त्वया मदीयमगारमागन्तव्यम् । मदीयो भती
त्वया संगन्तव्यः । अहं मत्पतिमभिधास्यामि । मदीयो मातृष्वस्रीयो भ्रातासाविति । भवतापि तु
मद्वचनानुसरणमनुकर्तव्यम् । इत्थमनया रीत्या कानिचिहिनानि साटोपभोगावगाहनपरिनिष्ठितकर-
36 णगणानिरस्तसारं संसार कलितसारं कुर्वीमहि । ततो ऽसौ तद्वचनाद्ब्राह्मणस्तगृहानाजगाम । तस्य
भर्तारं त्रिलोचनं चचुर्विषयीकृतवान् । नमञ्चकार त्रिलोचनम् । स तस्मिन्समय उत्स्मयते स्म । कुत्र-