This page has not been fully proofread.

347
 
ततस्तद्वचनावगमान्नरपति: पुष्पहासमुन्मोच्च प्रधानमुद्राधिकारं च विधाय किमिति तदानीं न
त्वमहासीरिति तमन्वयुत । तदानीं राजादेशमासाबामात्यो ऽप्यवादीत् । देव इत्यस्ति ।
 
सिद्धमन्त्रौषधं धर्म ग्रहच्चिद्रं च मैथुनम् ।
 
बन्धनं चावकाशं च मतिमान्न प्रकाशयेत् ॥
 
-
 
देव एनमप्राचीत् । तदानीं रहस्यमपि वक्तव्यमेव । मनःसंमोहिनीनामधेया मदीया गृहिणी । सा जीवा- 6
दप्यत्यन्ततया प्रणयपात्रम् । तां विहाय कामपि कामिनीं न परिशीलयामि । किं तु । सापि व्यभिचरन्ती
मम दृगयनमाससाद । अत एव तदानींतनदिने मम मनसि न कञ्चन सुखलवाश्रयः । किं तु खैरोज्जा-
गरदुःखसागरान्तर्गतगुरुगरोद्गारकलितगाम्भीर्य मम मानसं कंचन विशेषमध्यगच्छत् । तस्माच्चित्तं न
हास्ये सोत्साहे प्रत्यासक्तिमाबध्नाति । इति प्रधानवचः श्रवणान्महीभर्तुः हास्यमाविरासीत् । किं तु । तचा-
स्वरसपरंपरापरिस्फर्जदूर्जस्वलप्रतिहारप्रभावी महीभार्यवान्करस्थितेन बहुलपरिमल सद्गुणगणोदयकु- 10
सुमस्तबकेन कामकलिकां प्राणेश्वरी प्रहृतवान् । तेन प्रहारेण मदकलितकपोला लवगजाचतनलिनीम-
वनीकारसोदरभाजा संमोहमहोर्मिगृहीतहृदया व्यरचि नरेन्द्रसहचरी । राजा च चेलाञ्चलेन तन्मच्छी-
पगमाय पवनाहतिमातनोति । तत्समीच्य पुष्पहासस्य सहसा हासः प्रावर्तिष्ट । सदस उपरि पुष्पासारः
प्रापतत् । तदालच्य क्षितीश्वरः पुष्पहासमाससाद गिरा । पुष्पहास त्वमात्मानं स्वामिभक्तं ख्यापयसि ।
तर्हि मदीयायाः प्राणप्रियायाः प्राणस्थानसमानो यः क्षणः प्रतिक्षणं प्रवर्तमानो ऽस्ति मूर्च्छाला- 15
सितैतादृशी कष्टा दशा प्रावरीवर्ति तद्धर्षोत्करेण हास्यं भवतः प्रासंजयत् । ततः पुष्पहासो जगाद
राजानम् । देव यद्यभयदानं दातुमीशिषे तदा वच्यामि । वावदीहीति दत्तं मयाभयं तवेति नृप-
तिनाभिहितः पुष्पहासो बभाषे । देव त्वदीयेयं प्राणेश्वरी कामकलिका । अस्या गिरा मत्स्या अपि
मुमुदिरे । सेयं पतिव्रता त्रियामायां मन्दरासु मान्दरिकनिकटमटीकिष्ट । दुष्टाशया किमिति काला-
तिक्रममकार्षीस्त्वमिति अभिधाय मान्दरिकस्ताडितवानेतां कशाभिः पृष्ठभागे । अतः परं त्वरितगत्या 20
तवान्तिकमागमिष्यामीत्यभिधायेदानतनो ऽपराधः क्षन्तव्यस्त्वयेति चरणयोरपतदियम् । किं तत्प्रहा-
रैरेतस्या न कश्चिद्वाधाविर्भावः प्रावर्तत । इदानीं भवद्विलसनचित कुसुमस्तबकसंपर्कपराक्रान्तकर्कशक्र-
कचचक्रबालक्रमा चणसंक्रान्तविक्रमोपक्रमातिक्रान्तघैर्यप्रक्रमा महतीं मूर्च्छा जगाहे । यद्येतन्मदभिहितं
प्रथते मिथ्यात्वाय तदानीमेव तस्याः पृष्ठभागे कशाताडनप्रतिफलनं लक्षणीयं देवेन । इत्यभिहिते
महीपतितिल कस्तत्कौतुकालोकनायेक्षितवांस्तस्याः पाश्चात्यापघनम् । तदा प्रहारप्रतिबिम्बान्यद्राचीत्। 25
तदालच्य विक्रमादित्यो वैराग्यप्रकर्ष प्राप्तवान् । तर्हि प्रभावति बालसरस्वती यथा आत्मन आयासं
परस्योपरि प्राक्षिपदुपकाराविष्कारेण प्रधानमुन्मोचितवती इत्युपायचातुर्य विशदयसि चेत्तदा-
नीमभिसर ॥
 
इति सप्तदशी कथा ॥ १७ ॥
 
-
 
पुनः प्रभावतो प्रदोषकाले विनयकन्दपपान्तप्राप्तये पचिणं पप्रच्छ । सो ऽप्यवादीत् । देवि शृङ्गारवतीव 30
व्यसननिरसने प्रसृमरसंविद्रसानुसारिणी भवसि चेत्तदा याहीत्यभ्यधात् । किं तद्वृत्तान्तम् । वावदीतु
भवानिति तया नियुक्तः पक्षीन्द्रो वाचं विस्तारयति स्म । शृणु श्रवणालंकरणवाणि । राजपुराभिधा-
ने नगरे सलवणदेवाख्यः कृषीवलः । तस्य द्वे स्त्रियौ । एका शृङ्गारवती अन्या सुभगा च । ते द्वे अपि
व्यभिचारानुरक्ते संभय व्यभिचरतः । कदाचित्सुभगा मन्दिरमध्यवर्तिनी उपपतिना समं विशेषसुखं
प्रचयन्ती पञ्चशरनरपतिचापविद्यासहचरी चरितार्थी वर्तते स्म । तावता तस्या भती न्यग्रोधप्ररोह- 36
संभारं वृत्तिविभागग्रथनाय समानीतवान् । तर्हि व्याचक्ष्व प्रभावति । तस्मिन्समये कं नाम उपायं