This page has been fully proofread once and needs a second look.

343
 
दुर्योधनमित्यंथं प्रहृतवान् । इत्यभिधाय तं तस्या उपपतिमतिबलेन प्रहारेण कपाले ताडितवान् । तथैव

व्यभिचारिण्या अपि कपालमेकघातेन शकलीकृतवान् । इत्मसौ घृतान्धो ऽग्रजन्मा स्ववैरमसाधयत् ।

तद्भुजगस्तु कालकवलितकलेवरः । तर्हि महीनाथ त्वमाग्रहं जहीहि । पद्यस्यैवार्थमामृश । इत्युपदिश्य

प्रधाननन्दिन्यपि यथागतमगात् ॥
 

इति द्वादशी कथा ॥ १२ ॥
 

तदनु दिननाथस्योदये अवनिरमणो ऽमात्यतनूजामानाव्य्य जलचरहसितनिदानज्ञीप्सया अप्राचीत् ।
क्षीत् ।
तदाश्रुत्य शापाद्वडोबिडौजस अप्सरा राजनन्दिनी समजायत । तदन्वेको जनस्तदभ्यग्रमागतवान्स तु तस्या

अभिहितं नाकरोत्ततः स तया विरहमासादितवान् । तदन्वसावन्वतप्यत । तादृक्प्रकारस्तवापि घटिष्यते ।

इत्याकर्ण्य नृपतिस्तां तद्वृत्तान्तमप्राचीक्षीत् । तदनु सा बालसरस्वती तद्वृत्तान्तमवीवचत् । शृणु श्रुतिस॑संतो

षकरकीर्ते । पूर्व स्वर्गीवं स्वर्गौकसामेका अप्सराः । सा च सुरनर्तकीनां मुख्यभूता । एकस्मिन्समये सा सुराणां 10

पुरस्तान्नृत्यन्ती । तदतिशयपरितुष्टः पुरुहूतस्तस्यै साधीयसीं नगरीमेकां पार्थक्येन प्रायच्छद्विशालपुरी
-
संज्ञाम् । सा च नगरी नितरां निरुपमा । सा च देवनगरीमाश्रित्य निवसति । इन्द्रसमाराधनाय

प्रतिदिनं सेवायै समागच्छति । इत्मेकस्मिन्दिने सुतरां सेवानिमित्तं नागच्छत् । ततः शतक्रतुः तां

शप्तवान् । त्वमस्मत्सेवानियमं निगृहीतवती । तर्हि त्वदीयं शरीरं जीवविरहितं भवन्नगर्यामेव स्थास्यति ।

तव मृतशरीरस्यारात्परिचर्यापरे द्वे स्त्रियौ स्थास्यतः । आगताय पूर्वपुरुषाय तव निर्जीवकलेवरवृत्ता - 15

न्तावेदनं विधास्यतो वनिते ते । ततस्त्वं तु तस्य पुरुषस्य मुखान्निजनिर्जीवशरीरस्योदन्तमाश्रुत्य तदनु

तन्नरेन्द्रनन्दिनीसंहननं हित्वा पुराप्सरसं वपुरवाप्स्यसि । तावत्समयावसानं मर्त्यलोके एवासनं तव

बोभविष्यति । सा तन्निशम्य पुनः शतक्रतुं स्वकपोलसमुल्लसत्कान्तिबलात्कारकबलीकृतकोपं विधाय

परामृशद्विशालविलसना प्रोवाच । मद्विरहिताया नगर्या न कस्यापि नायकत्वं प्रतिपाद्यम् । इति

श्रुत्वा सुरपतिर्वाचमस्राक्षीत् । यावदवधि भवती निजनगरनायकत्वमापत्स्यते तावत्पर्यन्तं तव नगर - 20

निवासिनः सर्वे ऽपि चैतन्यविरहिता भविष्यन्ति । ततः सा कुलिशपाणिना शप्ता राजकुमारोलेत्वेना -

वतार्षीत् । इत्थं कालकलनयासावेव नोदयं प्रतिपेदे । परमात्मनः पाणिग्रहणं प्रत्याचष्टे । आग्रहाभियुक्ता

सत्येवं वावदीति । यः कश्चिन्मत्पुरस्ताद्विशालपुरीवृत्तान्तं व्याहरिष्यति तमेवाहं भर्तृत्लेवेन द्रच्यामीति ।

अनेकशीशो राजानीनो राजकुमाराश्चायान्ति परं न कश्चिदपि विशालनगरीविलासं परिशीलयति । ते

पुनरपि यथागतं गच्छन्ति । इत्मेको धूर्तः कश्चिदासीत् । स तच्चरितं बुभुत्सुः सकलं भूमण्डलं बभ्राम। 25

ततः कोल्लापुरं क्षेत्रमासाद्य श्रीमहालक्ष्मीस्थाने ऽन्वतिष्ठत् । देवता प्रसाद्य वरं वृणीष्वेति व्याजहार ।

ततो ऽसौ । विशालपुरी का । सा कस्मिन्भूमिभागे ऽवस्थितिमादधाति । तन्नगरं मया चचुक्षुर्विषयीकर्तव्यम् ।

तथा प्रसीदतु भवती । इत्याकर्ण्य श्रीमहालक्ष्मीस्तस्मै विशालपुरीदर्शनाय प्रादात्पादुके । ते पादुके

चरणासक्ते कार्ये । एतावता तव समीहितप्रदेशासादनं भविष्यतीति देवताज्ञामधिगम्य स पादुके

अङ्घ्रिभ्यां परिगृह्य तरसा विशालपुरीमगमत् । तावता तत्स्थानासक्तिरजायत । ततस्तद्गत्वा सौन्दर्या - 30
व्

द्
यशेषातिशयगरीयसीं नगरोंरीं चित्रानन्दसंदोहतरंगिणीलहरीनिचयसहचरीमिव लोचनगोचरीकरोति

स्म। तद्द्वारपक्षद्वये ऽपि करटिद्वयमभिवीच्क्ष्य बिभाय । ततः शनैः पुरस्ताद्गच्छन्करिणौ तौ चैतन्यविकली
लौ
कलयित्वा अन्तः प्राविक्षत् । तथान्तःस्थितानि सर्वाणि मानुषाणि जीवकलाविकलितान्यालच्क्ष्य पुरस्ता -

द्
गच्छनान्राजभवनमतिमनोहरं नयनयोरयनं नयति स्म । तत्रत्या द्वारपाला अपि चैतन्यशून्याः । तदन्वन्तः

प्रविश्य पश्यति यावता तावता एका सीमन्तिनी प्रक्षीणजीविता शयानास्ति । तत्सविधे द्वे युवती 36

जीविते स्तः । ताभ्यां तत्रत्यं सकलमपि वृत्तान्तं ज्ञापितो ऽसीसौ तां सकलामपि वार्त्तातां विकलमाकलय्य

पादुकाबलेन क्षणादेव निजनगरमाससाद । सा नरेश्वरनन्दिनी नयनयोरयनीभावमानीयते तेन।
 
45*
 
5