This page has been fully proofread once and needs a second look.

विद्यासमं नास्ति शरीरभूषणं

क्षमासमं नास्ति शरीररक्षणम् ॥
 
339
 

तर्हि भागिनेय कुत्राप्यस्माकमाहारावाप्तिर्भविष्यति तथा क्रियतां नाम । ततः क्रोष्टा व्याचष्ट । अहं

तुभ्यमाहारं संपादयिष्यामि । परं तवोदरमापूर्णं चेदेतावता त्वं न हुंकारध्वनिमुद्गिरिष्यसि । तावता

ध्वन्युपादर्शितस्मृतिपथो ऽसावागत्य मामपि लगुडेडैस्ताडयिष्यति त्वमपि प्रहारशतविदलितदेहः श्रमं 6

भूयः समुपेष्यसि । ततः प्रसभं संबभाषे रासभः । पूपिर्णे ममोदरे नाहं हुंकृतिध्वनिमादरीदरीमि ।

अमुष्मिन्विषये भाषेयं मदीया । इत्युक्ते प्रचण्डचण्डिमापाण्डित्याकाण्ड्रोडोद्दण्डताण्डविताडम्बरः फेरुण्डी

गर्दभसंभावितपञ्चाद्भागः वालुकावाटीनिकट भुवमटीकरोति स्म । तदनु प्रदोषसमये तमालमालिन्यमा -

तन्वति जगति तत्र वाटिकायामन्तः प्रविश्य वालुका फलान्यभ्यवजह्रतुः । गर्दभस्तु वालुकां भुक्त्वा

वालुकालतामुन्मूलयति स्म । इत्थं गर्दभोदरं पर्यपूरि । एतावता हुंकारणध्वनिरपि प्ररोदिति । तत्र 10

रक्षणमुद्दिश्य मालिको बभ्राम्यमाणो ऽभूत् । स त्वरितगतिर्ध्वन्युपलक्षितं स्थानमाजग्मिवान् । तावता

पलाव्य्य मृगवञ्चको मनःसमीहितं प्रदेशमाजग्मिवान् । स तु गर्दभो निगृह्य लगुडप्रहारैः शतशो दलिता-

खिलाङ्गबन्धास्थिसंचयः कृतः । निर्जीव इति मत्वा परित्यक्तः । गले च स्थूलकाष्ठपरिलुप्तकायं तु काकरणं

प्रयोजितवान् । महता दुःखेन वदन्क्लिश्यन्परमपीडामनुभवन्भग्रचरणपाणिः शनैर्निरयासीत् । कण्ठच -

लनमधिक्षेप्तुं भवति यत्र तत्र काष्ठबन्धनेन च मृतकल्पो ऽगच्छत् । पथि क्रोष्टारं दृष्टवान् । तेन चा - 16

भ्यधायि । मदीयमभिहितं न करिष्यसि उदरे पूर्णे त्वं गानमेव प्रगल्भसे । तर्हि गीतस्यैतादृशं फलं

हस्तप्राप्तं तवाजायत यत्नवतः ।
 

माम गीतं न गातव्यमित्याक्षिप्तो मया बहु ।
 

अपूर्वो ऽयं मणिः कण्ठे तव किं गीतिकल्पितम् ॥
 

भवान्पश्चात्तापं कर्तुं प्रववृते । अहं तव निषेधं नाङ्गीकृतवान् । ततस्तस्यैतादृशं फलं प्राप्तो ऽस्मि । 20

तर्हि राजेन्द्र तथात्वमुदेष्यति । त्वमेतत्प्रश्नात्कल्पितोद्योगः सुखमासादय । श्लोकस्यार्थविचारमतिचातुर्येण

परिचिन्तय । इत्यभिधाय बालसरस्वती निजमन्दिरमागतवती ॥
 

इति दशमी कथा ॥ १० ॥
 

पुनः प्रभावती विनयकन्दर्पस्य संकेतसदनमीप्सन्ती कीरमुज्जरीगरिति स्म । ततः सो ऽपि वचः

प्रयुयुजे । श्लोकस्यार्थेमभिधेहि देवि । सा च तमेवापृच्छत् । ततः पक्षी वाचा लक्षीचकार । अहरारम्भे 25

बालसरस्वर्तीतीं महीनाथो मत्स्यहासस्याविर्भावप्रथमाङ्कुरं जीज्ञीप्सति स्म । सा च राजानं प्रत्यवदत् ।

नरेन्द्र एनमतिशयं कस्मादादरीदरीषि । अविद्यमानान्नैषणाविशेषानालक्षयन्ति विचक्षणाः । अन्यदीयो

व्यापारीरो यद्यन्येन सिसाधयिष्यते तदानीमश्रान्तं श्रमाश्रय एव विश्राम्यते । गर्दभ स्यैकस्याविधेयविधा -

नबुद्धेरनुतापखेदश्चासादयामियाय । तथा तवापि भोभविष्यति । ततो मेदिनीविनोदस्तां तं वृत्ता -

न्तमप्राक्षीत्साप्यवादीत् । शृणु श्रवणीय गुणाग्रगण्य । कल्याणसंज्ञे नगरे श्वापरत्याहोह्वो रजको द्वितीयां 30

गृहिणीं स्वां गृहिणीत्वेन परिगृहीतवान् । तदावर्तने निशीथिन्यां पारिपन्थिको विवाहविहारपरिश्रा -

न्तानखिलसद्मससासन्नजनान्निद्राविद्रावितमानसविलासानालच्क्ष्य तद्वेश्ममध्ये प्रविवेश । तदा द्वारि

स्थितिभाजं भषकं गर्दभो ददर्श । तेन च भषको बभाषे । अरे श्वन्को अपि चोरस्तु खातं प्रदाय

वेश्मान्तः प्रविविक्षुर्जागर्ति । अयं च सर्वमपि गृहान्तः स्थितवस्तुजातं गृहीत्वा गमिष्यति । तर्हि त्वं निजं

व्यापारं किमिति परिजिहीर्षसि । तच्छ्रुत्वा श्वा वचः संचस्कार । न कदाचनायं मदीयां सुखदुःखा - 36

दिचिन्तां विचारयति । तदाहं बुभुक्षित एव तिष्ठामि । न कदाप्यन्नं मह्यं प्रयच्छति । सर्वस्वनाशवेदस्य
 
श्चेदस्य