This page has been fully proofread once and needs a second look.

335
 
अजायत । तवापि तादृक्प्रकारः प्रादुष्करिष्यते । तदा राजापि तथाया पृष्टवान्मण्डकागमनचरितम् ।

बालसरस्वत्यादध्वान । जयन्त्यां नगयार्यां सुमतिनामधेयो विपणिर्न्यवात्सीत् । तस्य भायीर्या पद्मिनी ।

इत्थं कालकलितसुकृतसंस्कारस्य धनमपि पर्यहीयत । स तु तृणकाष्ठाद्याहरणदारिद्र्यमुद्रिका द्रविणा-

हरणेनोदरपरिपूरणं विदधाति । इत्थं प्रवर्तमानो ऽसावेकस्मिन्दिने काष्ठभारमाहर्तुमरण्यं गतवान् ।

तदानोंनींदिने वनेsपि नासौ काष्ठान्यवाप्तवान् । एवं काष्ठविरहितः परामृष्टकष्टो गृहानगच्छत् । सलि- 6

लविहरलहरीपोप्लवमानसमन्तककुभं प्रावृड्मायान्तमभिवीच्क्ष्य संनिहितगणेशप्रासादमासाद्य उत्
थि -
तवान् । तत्र च गणेशाभिमुखं निरल्हाह्लादयत् । काष्ठघटितां गणेशमूर्तितिं अद्राक्षीत् । तां दृष्ट्वा स्वमनसि

समतुष्यत् । अद्यतनीं कुटुम्बभरणजीविकामेतद्गणेशमूर्तिकाष्ठभरेण कल्पयामि । अयमेवोपायो मम वृत्ते-

रित्यभिधाय कुठारं गृहीत्वा सज्जीकृतवान् । ततः प्रहृतिसमये गणेशो वणिजं व्याजहार । अरे

क्रूरकर्मन्पापिष्ठतर किमेतच्चिकीर्षसि । सो ऽब्रवीत् । अहं त्वन्मूर्तिकाष्ठानि शकलीकृत्य भारं प्रकल्प्य 10

क्रेष्यामि । तेन धनेनाद्यतनीं कुटुम्बजीविकां प्रकल्पयिष्यामि । इत्यभिहिते गणपतिरपि प्राजल्पदेनम् ।

तवायासबाहुल्यमालच्क्ष्य वयं त्वां प्रति प्रसीदामः । त्वया प्रत्यहं प्रातः आगन्तव्यं मत्पुरस्तात्सघृतशर्करं

मण्डकपञ्चकमत्रावतिष्ठते तत्त्वया गृहीत्वैव गन्तव्यम् । तद्भवतः समस्तकुटुम्बस्य सौहित्यसमर्थनमितर-

वितरणपर्याप्तमपि भवति । परमन्यस्मै यदि वक्ष्यसि तदा न स्फुरिष्यति । इति पौलस्त्यवचनं नियमं

निरौरणैषीत् । ततः सुमतिस्तत्तथा निश्चित्य निजमन्दिरमाजग्मिवान् । काष्ठविरहितमवेच्क्ष्य तत्पत्नी प्रय- 15

त्नवती तं बभाषे । त्वमद्य किं काष्ठभारं नानैषीः । कथमद्य पाककल्पनं कुर्महे । तदनु सो ऽब्रवीत् ।

केनाप्युपायेनाद्यतनं दिनमतिवाहय वल्लभजनोपलम्भनप्रकल्पन नियमनेन । प्रातरारभ्येतरेभ्यो ऽपि वि-

तरणपरिणतिपरीणसशौठाठ्यमध्यंमध्ये जनस्यास्यते भवतीभिरपि । ततः संजातं प्रातरवगत्य वणिग्ग-

णाधीशगृहानगच्छत् अच्छसौधावतः । विघ्नसंघातविघटनपटुतरघनघोषसंघर्षप्रहर्षजगत्त्रयस्य देवस्याग्रे

शर्करासर्पिरवाञ्चितप्रपञ्चमण्डकपञ्चकमपि लोचनगोचरीकरोति स्म । गृहीत्वा स्वगृहमागत्य गृहिणीपा- 20

णिमलंकृतवान् । तदासावत्यन्तसौहित्यसाहित्यमापनी पन्नः सह कुटुम्बकेन । सुखेनेत्यंथं प्रवर्तमान स
नो ऽसौ
परमपरिणामप्रकर्षं पुष्णान: समयं नयति स्म । ततः ********* * *
* * * * * * * *
प्रागतिकष्टदुष्टदिष्टदिनेदिष्टतास्तव संप्रति परमशमं परिकर्मनर्मसक्तिनिर्मर्यादः कर्मविशेषमनिर्मिमाणः

परानन्दमहोदयसमुन्मिषन्मतिरिति सर्वान्वः सुखिनः कलयामि पूर्वं तु दारिद्र्यमुद्राभृतोपद्रवा भूत ।

इदानीं तु न तथा । किमेतत्कारणमिति तयाभिहिते पद्मिनी तामभाणीत् । मनतीद्भर्ता व्रतमण्डकाना- 25

नयति । तानभ्यवहृत्य सुखेन तिष्ठाम: । कुतस्तानानयतीति न विदांकरवै । तदनु मन्दोदरी गिरमु-

दीरयामास । तर्हि त्वया निजपतिरिति प्रष्टव्यः । कस्मात्प्रदेशादेतानानयन्ति भवन्तो मण्डकानिति ।

तद्वाक्यपरामृष्टप्रश्ना पद्मिनी रमणं निजमनुयुनक्ति स्म । मण्डकास्तु कुत्रत्या आनीयन्त इति मत्पुरस्ता-

दस्तरहस्यं समस्तमप्यव्याहृतं व्याहर्तव्यम् । इत्याकर्ण्य वणिगपि तत्प्रत्युत्तरार्पणाय वार्णीणीं प्रगुणीचकार ।

किमनेन वृथाग्रहपरिग्रहविलसनेन चिकीर्षितं भवत्या । एतदर्थावगमात्समीहितसिद्धिरपि का नाम। 30

यदा परमेश्वरः प्रसीदति तदा सर्वमप्यपेक्षणीयमनायाससमर्थितमर्थापयति ।
 
* * * * * * * *
 

 
यथोचुः ।
 
अरिर्मित्रं विषं पथ्यं अधर्मी धर्मतां व्रजेत् ।

अनुकूले जगन्नाथे विपरीते विपर्ययः ॥
 

 
तर्हि त्वमेव तज्जिज्ञासितस्य माग्रहं परिगृहाण । तूष्णीमाप्नुहि । तेन न्यक्कृता सा मौनावलम्बनपरायणा

तस्थौ । ततः प्रातरुत्थिता सा पुनरपि मन्दोदयीर्या समुदैरि। अहो त्वया मण्डकसमागमकारणमवगच्छामि 35

न वा किम् । तदा तदाकर्ण्य पद्मिनी यामिनीसमतीतं चरितं व्याहृतवती । तन्निशम्य मन्दोदरी

निजोदरोद्नारं गिरां व्याहारं व्यरचयत् । यस्य ज्ञीप्सेत्स्थितं यद्मतिरेव न स्पृशति तस्य दयायितात्वं
 
44*