This page has been fully proofread once and needs a second look.

5
 
334
 
ते मौनमेवाललम्बिरे। भूपो Sfऽपि सर्वेभ्यो विद्वद्भ्यो ऽक्रुध्यत् । एतावन्तः सर्वे भवन्तः भट्टपण्डितव्या-

सपुरोहितप्रधानमुख्या यदि यदेव ज्ञानक्रियाव्याप्तिं न परिशीलयन्ति तदानीं को नामास्माकं

युष्माकमुपयोगः । तर्हि भवद्भिर्मदीयजनपदान्निर्गन्तव्यम् ।
 

 
अभ्यधुश्च ।
 
काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रोषु कामोपशान्तिः ।

क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राज्ञो मित्रं केन दृष्टं श्रुतं वा ॥
 

 
ततस्तैः सर्वैः संभूय राजा विज्ञप्तः । देव दिनपञ्चकमस्मभ्यमेतद्विचारपरिचारणाय दातव्यम् । पञ्चक्षभि -

रहोभिर्मत्स्यहासस्य हेतुं व्याहरिष्यामहे । धरित्रीश्वरो ऽपि तत्तदुदीरितमुररीकरोति स्म । ततः संसर्ग-

विसर्गे सर्वे ऽपि स्वान्स्वान्गृहानगमन् । मन्त्री च निजागारमागत्य उग्रचिन्ताग्रहग्रस्त उपाविक्षत् । तदनु

तत्कन्या बालसरस्वती तदन्तिकमागत्य जनकं जगाद । तात चिन्तासंताननितान्तस्वान्ताना कलयामि

किमु तत्रभवतः । तर्हि तत्कारणं ममापि व्याहरणोयम् । तथोक्ते तु तथाया अमात्यो पि स्वापत्य
10

प्रत्याह । त्वं बालिका । किमेतया चिन्तया ते । त्वया दीव्यन्त्या सुखेनावस्थातव्यम् । तच्छ्रुत्वा सापि

प्रासूत सरस्वतीम् । किमिति भवन्त एवमभाषिषत ।
 

 
यतो वदन्ति ।
 
20
 
युक्तियुक्तमुपादेयं वचनं बालकादपि।

अन्यत्तृणमिव त्याज्यं व्युक्तं पञ्चमजन्मना ॥
 

 
ततस्तेन तत्कारणमुपवर्णितम् । तन्निशम्य बालसरस्वती बभाण । तात एतावतैव किमिति चिन्तासंता -
16

नप्रकर्षमातनोति । इमं हेतुमहमेव व्याहरिष्ये । तदानीं राजा विज्ञप्तः । देव मत्स्यस्य हासहेतुं मत्कन्यका

व्याहरिष्यति । तदाकर्ण्य तदानीमेव नृपतिरपि तामानय इति राजाप्यागत्य सभामभासयत् । बा-

लसरस्वत्या आसिकामुपबबन्ध । तामप्राचीत्क्षत्रियेश्वरः । तयापि ततः प्रतीयते स्म । देव त्वं सर्वज्ञः

सकलकलाकलापकुशलः । तर्ह्येतस्यार्थस्य प्रष्टव्ये नान्यः समुचितौचित्यमत्यन्तमाबध्नाति ।
 

 
ऊचुश्च ।
 
अश्वद्भुप्लुतं वासवगर्जितं च अवर्षणं चाप्यतिवर्षणं च ।
 

स्त्रीणां च चित्तं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः ॥
 

 
इत्येतादृशं स्त्रीणां चरितं देवानामपि विज्ञानस्य न विषयीभवति । मायाशतमप्यस्ति यो न तासां

चित्तं किंचिदपि कलयति ।
 

 
तथा चोक्तम् ।
 
गीतार्थो मानवो धर्मः तव शीलं वरानने ।

स्त्रीशीलं वैष्णवी माया विस्मयाय मुहुर्मुहुः ॥
 
:
 
25

 
त्वयैवेदं चारु विचारणीयम् । नान्यः प्राःरश्नार्हः । कः समीहते । इत्थं पापमत्याग्रहपरिग्रहं गृह्णीषे ।

तर्हि श्लोकमेकमहं गृणामि । तस्यार्थविचारमाचर । कृते ऽपि विचारे यद्यभिप्रायं न परिशीलयसि

तदानीमहमा वेदयिष्यामि ।
 

 
यथा ।
 
राज्ञी न च स्पृशत्यस्मान्पक्वानपि महासती ।

पुरुषाख्यांस्ततो राजन्हासिता स्म इति ध्रुवम् ॥
 
30

 
लोकमिमं पूर्व चतुरचेतसा विचारय । इत्यभिधाय बालसरस्वती निजागारमागमत् ।
 

 
इति पञ्चमी कथा ॥ ५ ॥
 

 
पुनरपि नृपतिर्बालसरस्वतीमाहूतवान् । तिमिप्रमोदनिदानमपृच्छत् । तं प्रश्नमाश्रित्य सापि विश्वंभ-

रेश्वरमश्रावयत् । एतत्कारणाद्भवतो ऽनुताप उदेष्यति । मण्डकागमनस्यानुयोगतो वर्णिजो जायाया