This page has not been fully proofread.

स तयोर्निर्णयकथकघटककोटिं कथमटीकृतवान् । तदाकर्ण्य प्रभावत्यपि प्रतिभाविजृम्भमानविचारचा-
तुर्यपरिणतिमवगाहमाना तमस्विनीमनीनिषत्पारम् । परं ततो न तन्निर्णयो बुद्धिदर्पणे प्रतिफलति ।
तथा प्रातः पृष्टः पक्षी प्रभावतीं प्रत्याह । तदा त्ववनीनायको विमलस्य द्वे स्त्रिय समानीयाप्राक्षीत् ।
भवत्योर्विवाहसमये भवद्भत्री भवत्योः कृते भूषणानि कानि कल्पितानि । तयोर्व्याहृतं श्रुत्वा द्वावपि
विमलौ पृथगवस्थाप्य पूर्वोदितमेवापृच्छत् । तदुदितं सत्यविमलवचसा तादात्म्यमापनीपन्नम् । तच्छ्रुत्वा
नृपतिः सत्यविमलं मानयित्वा स्वगृहान्प्रति प्राहेषीत् । धूर्तविमलाय चुकोप सत्यविमलस्य संपत्तिं
तस्यैवाकरोत् । तर्हि प्रभावति निर्णयादावित्यं प्रतिभाप्रभावप्रभुतामालम्बसे चेत्तदानीमत्युत्कृष्टमव-
गाह्यमेतदङ्गीकार्यम् ॥
 
इति तृतीया कथा ॥३॥
 
10 पुनः प्रभावती उपपत्युपान्तमीयुषी पतंगपुंगवं जगाद । सो ऽपि बहुसुतमन्त्रीवत्समासन्नमायासघनं
कार्य निस्तरीतुमीशिषे यदि तदानीमनुतिष्ठेति प्रभावतीमवादीत् । सापि कथं बहुसुतमन्त्री सायासं
कार्य निस्तीर्णस्तदभिधत्स्वेति । ततः सो ऽपि तत्प्रवक्तुं प्रचक्रमे । सोमपुराख्ये नगरे सोमशर्माभिधो
ब्राह्मणो न्यवात्सीत् । तस्यैका कन्या । न कश्चिदपि तामुद्वहते अलक्षणपरिचितसर्वाङ्गत्वात् । इत्यं सापि
विवाहसमयमतिनीतवती । ततस्तस्याः पिता तां सह नीत्वा तद्वरदर्शनाय प्रदेशविशेषानाक्रामवयसः ।
15 न कश्चिदपि तां वृणीते । तदनु जनकस्थानं नाम पुटभेदमाससाद । तत्र गोविन्दो नाम विद्यार्थी
मठे विद्याभ्यासं प्रगुणयति । स सोमशर्मा तस्मै स्वां दुहितरं ददौ । स गोविन्दो बहुभिर्निवार्यमाणो
ऽपि परं तां पर्यनैषीत् । ततः पिता तामुद्वाह्य निजं नगरमाजगाम । स गोविन्दो भार्यया सह
तत्रावस्थातुं प्रववृते । तदनु दिवसेष्वतिक्रान्तेषु तया जायया स गोविन्दोऽभ्यधायि । यदाप्रभृत्य
भवतोद्वाहिता तदानीमारभ्य भक्तभोज्यविशेषो न क्वचिदासाद्यते । आत्मान्धसा हीना बुभुक्षया म्रियमा
20 णास्मि । तर्धुत्तिष्ठत । यामो मत्पितुर्गृहान् । तत्र गतानामस्माकं पितृदर्शनं भविष्यति । श्वशुरो मा-
नयिष्यति भवतो वसनादिना । अत्र तु को ऽप्युपायविशेषस्तिष्ठति । स गृहमस्माकमापादयति ।
तथा चोचिरे।
 
5
 
25
 
332
 
30
 
यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवाः ।
 
न च विद्यागमो नापि धनं तत्र स्थितिः कथम् ॥
स्थानत्यागं प्रकुर्वन्ति सिंहाः सत्पुरुषा गजाः ।
 
तत्रैव निधनं यान्ति काका: कापुरुषा अजाः ॥
 
इत्थं तया जाययाप्यशब्दि । गोविन्दस्तु न तन्मनसि कुर्वन्पुनरब्रवीत् । वचनमेतत्तथ्यमुपपन्नं न नीति-
पदव दवीयसीं प्रकल्पयति । यत्र प्रदेशे पुंसो नोद्यमविशेषः कश्चिन्न तेन तत्रावस्थातव्यम् । परं
वयंश्रितवतां शास्त्रे लोकेऽपि नितरामवमत्यता विद्योततेतराम् ।
 
तथा चाभ्यधुः ।
 
उत्तमाः स्वधनैः ख्याताः पितृद्रव्येण मध्यमाः ।
अधमा मातुलेः ख्याताः श्वाशुरैश्चाधमाधमाः ॥
 
गोविन्देनेत्थमभिहिते ऽपि परं तया दुराग्रही गृहीतः । बलादेव सा तं नीतवती निजजनकसमी-
पोद्देशम् । ततो गोविन्दः शताङ्गं सज्जीकृत्य तमधिरुह्य द्वावपि निरगाताम् । ततो गच्छतोमार्गे
केशवः सहप्रस्थायी संगतवान् । दवीयसि वर्त्मनि तेन समं ग़रिष्ठां गोष्ठीमनुतिष्ठन् गोविन्दस्तमपि
शकटमारोपितवान् । तदनु मार्गे मूत्रमुत्स्रष्टुं गोविन्दः स्यन्दनादवारुक्षत् । ततो ऽसौ केशवस्त्ववती-
35 र्णमालच्यानड्ढाही प्रतोदेन तूर्णगत्या प्राणुदत् । तदनु शकटोपरि परपुरुषेण समं संजातमनीषिणी