This page has been fully proofread once and needs a second look.

पुनः प्रभावती विवक्षुः पक्षिणं चक्षुर्भ्यायां लक्षीचकार । ततो ऽब्रवीत्पतत्री । देवि नरोत्तमनृपतिवद्भवती

यद्यभियोगं निर्णेतुं पारयति तदेतदाद्रियताम् । ततः प्रभावती तद्वृत्तान्तमपृच्छत् । पतंगनृप चरितं

तदभिधातव्यमिति समभिहिते शुकः सकलं कथाकौतुकमकथयत् । विशालपुराहूयं नगरम् । तत्र

नरोत्तमो नृपतिः परिपालयति धरित्रीम् । स्कन्धावतारे तस्मिन्विमलनामा वणिक् । तस्य द्वे भायें।
र्ये।
एका रुक्मिणी वर्णव्याहायीर्या इतरा च सुन्दरी संज्ञया । तङ्केद्द्वे अपि स्त्रियौ अत्यन्तमेव चित्तप्रमाथिन्यौ 6

विलोक्य कुटिलाख्यो धूर्तः स्मरशरनिकरपरिहतिहृतामन्दप्रमोदमहोदयः कमपि प्रकारविशेषं चिकीर्षुः

आरिराधयिषुः षोडशोपचारप्रचाराचरणचातुर्यपरिचयवैचित्र्यचित्रीयमाणचित्तां तदभिमतदेवतां

प्रत्यक्षीकृत्याभिलषितं प्रणुतादिति देवताभिहितः कुटिलो ऽप्यात्मनो रूपं विमलस्येवानधिकप्रमाण-

वर्णवयोऽवयवसौन्दर्यसमुदायानेकतरप्रतीयमानपार्थक्यं प्रार्थितवान् । ततो देवतया तथा भविष्यतीत्युक्ते

तदाकृत्यवलम्बनसमय समनन्तरमन्यस्मिन्दिवसे विमलं ग्रामान्तरगतमवगत्य स्वयं तदगारं गत्वा द्वार्गो - 10

प्
तारमद्यप्रभृति भवतो द्विगुणं जीवितं भक्तं शीतत्राणपटीयसीर्द्विपटी: प्रयच्छामि तदानीमेवेत्याभाष्य

मत्समानरूपः कश्चिदप्यन्तः प्रवेष्टुमदातव्य इत्यभिधाय धिष्ण्यमध्यमध्यास्य सौन्दर्यादिगुणगणोदारा -

न्दारानाकार्य जाययोर्द्वयोः शुचीनि चीराणि अलंकारनिचयांश्च वितीर्य सेवकलोकमाच्छादना -

शनप्रियोक्तिभिः परिभाष्य सर्वावांस्तानात्मीयान्विधाय मनीषितान्भोगानुपभुञ्जानो दानपुण्यविशेषांश्च

निर्मिमाणः सुखसंचयमासाद्याध्यवासीत्सः । ततस्तद्गृहिणीभ्यां परस्परं समकथ्यत कथापि । परिवृढो 15

ऽस्मा
कं वराटीव्यये ऽपि भृशं व्यसीदत् । इदानीमेव संपदो दानभोगादिना समागमोदयमगणय-

न्
संप्रयोगमादरीदरीति । तर्हि कमत्र चित्तपरिगतमाशयं कलयाम । किमात्मनि पुरस्तादनिष्टं दरीदृ-

ष्टमितः प्रकृतबाधेनागामिनो ऽपसर्गेण चेतसि वैकृतं किमप्याविष्कृतम् । तदा सा वातीर्त्ता विमलस्यापि

श्रवणविषयमगमत् । ततो ऽशेषविधेयबाधेन विधुरितोपलब्धिधावमान एव निजागारद्वारमागत्य द्वारं

प्रविविक्षन्द्वार्गोपकेन गले गृहीत्वा परिलोठितो बहिर्निरयासीत्तध्यविमलः । ततो ऽसावर्गलं गृहीत्वा 20

द्वाःस्थानवादीत् । अहमेतन्निकेतननायकः । कस्मान्मामपसारयन्ति भवन्तः । ततो द्वाःस्थो ऽप्यवदत् ।

स्वामी वेश्मनो ऽन्तर्निवसति । त्वं परतो ऽभिसरेत्यभिधाय निराकरोत्तम् । ततो सत्यविमल-

स्तावत्तं राजानमावेदयामास । देव महाराज । मदीये मन्दिरे धूर्तः कश्चिदागम्य प्रविश्य निवसति ।

मम समग्रामपि संपदं व्ययातिशयकरणेन विपदं प्रापयति । तर्हि मदीयो यो निर्णयः त्वत्पुरस्ता-

त्
कारयितव्यः ।
 

 
यतो ऽभ्यधुः ।
 
बलं मूर्खस्य मौनत्वं तस्करस्यानृतं बलम् ।

दुर्बलस्य बलं राजा बालस्य रुदितं बलम् ॥
 
331
 

 
एतस्मात्कारणान्ममात्रभवाञ्छरणमाविरासीत् । ततो महीपालस्तमलीकविमलमानेतुं मानुषानननुदत् ।

तदन्वस्य नृपतिशासनमायातमभिवीच्क्ष्य राज्ञे दर्शनविधेयेनार्ष्प्याणि मौक्तिकानि रत्नानि वस्त्राणि

चापरिचितपूर्वाणि समानीतवान् ।
 

 
तथा चाहुः ।
 
रिक्तपाणिर्न प्रविशेद्राजानं दैवतं गुरुम् ।

नैमित्तिकं तथा मित्रं फलेन फलमादिशेत् ॥
 
25
 
30
 

 
इत्यं राजानं दृष्टवान् । अथासौ राज्ञा निजगदे । त्वमेतदीयां संपदं किमिति व्ययीकरोषि । तच्छ्रुत्वा

वितथविमलो वाचं प्रापञ्चयत् । संपत्तिरियं मदीया । दस्युरसौ । तथैव सम्यस्ग्विमलो वाचा जिजृम्भे ।

एवं स्थिते सति राज्ञो ऽपि सातिशयः संदेहसमुदय उदियाय । द्वावपि सादृश्यं स्पृशन्तौ न चान - 35

योरेकस्य मिथ्यात्वसंज्ञानं संपादयितुं प्रभूयते केनापि । तर्हि प्रभावति भवत्यपि विचारयतु नाम ।