This page has not been fully proofread.

यथोक्तम् ।
 
गिरौ कलापी गगने च मेघा लक्षान्तरे भानुरथाप्सु पद्मम् ।
द्विलचसोमः कुमुदस्य बन्धुर्यो यस्य मैत्री न च तस्य दूरम् ॥
दूरस्थोऽपि समीपस्थो यो वै मनसि वर्तते ।
यो हि चित्ते न वर्तेत समीपस्थोऽपि दूरतः ॥
 
व्याहृत्येत्यं मदनसेनो निरगच्छत् । ततस्तया बहुजलपरिसुते विलोचने अकारिषाताम् । तदालोक्य मद-
नसेनस्तस्याः समीपे समागत्य निबिडपरिरम्भसमारम्भसौरभ्यमभ्यस्यात्मीयपाणिनाश्रुपरिमार्जनं विधाय
शुकशारिके अवोचत् । आकर्णयतां गुणसागरी मालावती च । इयं प्रभावती सर्वस्मिन्नपि विषये
भवतोरुपहारे तिष्ठन्ती । भवद्भ्यामेतस्याश्चेतसो विरहजन्यप्रलयकालसंकाशं कष्टं शनैः शनैरुक्तिविशेषैर-
पोहितव्यम् । इयं भवडस्ते दत्तास्ति । एतस्या विरहो वर्धितुं न दातव्यः । इत्यभिधाय मदनसेनो
वणिक्करणनिमित्तं मनीषितं कृत्वा देशप्रदेशमुद्दिश्य निरयासीत् । तदुपरि प्रभावती विवोदुर्विरहवे- 10
दनावस्थया विज्ञलावयवा रात्रिंदिवं तदवस्थामवलम्बमाना सान्नोदकक्रियायामपि न स्पृहां बध्नाति ।
ततस्तस्या विरहव्यथाबाहुल्यमभिवीच्य शारिका शुकमुवाच । रामचन्द्र । मदनसेनेन प्रभावती दत्ता-
सीदावयोः । यदियं भवद्भिर्विरहव्यथाकदर्थनतो निवारणीया । तह्येतां वियोगवनज्वलनज्वालाज-
टालजाज्वल्यमानापघनां मारकारागारविहारविक्लव क्लेशविशेषविगलिताङ्गसर्वस्वां विक्षतेक्षणेऽक्षणशो-
कशङ्कुनिकारपरिकरमनाकुलमाबध्नानां त्वमेव किमिति कथाचरित्रेतिहासादिभिः कौतुकाधिकं जन- 15
यन्दुःखविशेषापाकरणेन न शिक्षयसि । तव मौनालम्बनमनुपदं तवैव वचनोयतामापादयिष्यति ।
ततो निशमितकान्तावचनः शकुन्तस्तद्वचनानुकूलकलित कलेवरकान्तसंकोच क्लिष्टान्तःकरणगणस्तामभाषीत् ।
प्राणाधिपे । स्त्रीणां चेतांसि क्षणिकानि दुवाराणि निर्वाहशून्यानि च । पश्यामि तावदेतस्याश्चेतसो
ऽवस्थितायतिः किमुदर्केति । ततस्तदवबोधात्तदनुरूपं कमप्युपायं रचयामि ।
 

 
तथोदितम् ।
 
अनृतं साहसं माया मूर्खत्वं चलचित्तता ।
अशीचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥
 
327
 
43*
 
5
 
20
 
इत्युक्त्वा पक्षी जोषमासाद्यातिष्ठत् । तदन्वेकस्मिन्दिवसे प्रभावती स्वस्योपत्यकायां स्थितवती । ततो
विनयकन्दर्पेण पार्थिवकुमारेण तत्रस्था समन्मथावस्था कदर्थितानां स्वस्थकरणपरिणतदिव्यमहौषधी
सा ददृशे । तदन्वनेककलाकोविदा वीक्षणक्षणाभिलक्षणाभिलक्षितहर्षोत्कर्षोत्पादनवैलक्षण्यास्तात्का-
लिकोत्तरविनिमयनियमितमनोवृत्तिस्वेच्छाविहरणपरिहृतविग्रहाः श्रुतिसमुदितपरब्रह्मात्यन्तिकानुभव- 25
संभाविताः स्तोकालोकशोकशङ्कत्कीलनकोविदाः पत्युर्मनसि संश्रुत्य कृतमप्यात्मीयमपराधं विस्मारय-
तीर्व्यवहारे परमार्थे च नानोदाहरणानुगृहीतोपपत्तिसंपत्तिस्फुरिताधरा एवंविधा दूतोः प्रभावत
प्रति जिघाय । ताश्च तस्याः संनिधानमागत्य शनैः शनैर्बहुविधां विबुधहृदयंगमां गोष्ठीं कुर्वन्ति
मनोवासनानुरूपं निरूपयन्ति । अनेन प्रकारेण प्रभावत्या सह नैकव्यं प्रावर्तिष्ट । ततश्च व्याहर्तुमादद्रे ।
प्रभावति त्वं भर्तुर्वियोगं कस्माद्विभर्षि । अविद्यमानमपि श्रमं निजे मानसे कस्मादारोपयसि । अद्यतनं 30
दिनं द्वितीयदिने न निर्वहति । गतास्तु दिवसा न पुनरागच्छन्ति । अद्य त्वं निजावयवविद्यमानानुरा-
गं तारुण्यं लावण्यं च किमिति किमिति वृथैव परिक्षपयसि । त्वं यद्वियोगं बिभ्राणासि स चेद्भवत्यां
प्रेमपरवशः स्यात्तदात्मना समं किमिति न नयति । स तु पुरतोगताभिर्नितम्बिनीभिः समं दिव्यं
विषयसुखमुपभुञ्जन्नास्ते । त्वं भर्तुर्भक्त्या किं न भक्षयसि । अनया पतिशुश्रूषया का नाम जातेति
मह्यमेकामपि प्रदर्शय । परलोकोपभोग्यात्पातकाद्विभेषि चेत्तदा स परलोकस्तत्पातकं च कस्य 35
लोचनगोचरोपभावमापन्नं विजृम्भितम् ।