This page has been fully proofread once and needs a second look.

81. परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि ।

आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः ॥
 

 
82. दातव्यं भोक्तव्यं सति विभवे सञ्चयो न कर्तव्यः ।

पश्येह मधुकारिणां सञ्चितमर्थं हरन्त्यन्ये ॥
 

 
83. अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।

शनैः शनैः भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥
 

 
84. दुर्जनः परिहर्तव्यः विद्ययालङ्कृतोऽपि सन् ।

मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥
 

 
85. धर्मस्य दुर्लभो ज्ञाता सम्यक् वक्ता ततोऽपि च ।

श्रोता ततोऽपि श्रद्धावान् कर्ता कोऽपि ततः सुधीः ॥
 

 
86. भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात् ।

दुग्धं ददाति लोकेभ्यः गावो विश्वस्य मातरः ॥
 

 
87. यथेरिणे बीजम् उप्त्वा न वप्ता लभते फलम् ।

तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥
 

 
88. अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुवि ।

परोपकारे निरताः कथं मेघा न सज्जनाः ॥
 

 
89. पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।

लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥
 

 
90. सम्पूर्णकुम्भो न करोति शब्दम् अर्धघटो घोषमुपैति नूनम् ।

विद्वान् कुलिनो न करोति गर्वं गुणैर्विहीना बहु जल्पयन्ति ॥