This page has not been fully proofread.

81. परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि ।
आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः ॥
 
82. दातव्यं भोक्तव्यं सति विभवे सञ्चयो न कर्तव्यः ।
पश्येह मधुकारिणां सञ्चितमर्थं हरन्त्यन्ये ॥
 
83. अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
शनैः शनैः भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥
 
84. दुर्जनः परिहर्तव्यः विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥
 
85. धर्मस्य दुर्लभो ज्ञाता सम्यक् वक्ता ततोऽपि च ।
श्रोता ततोऽपि श्रद्धावान् कर्ता कोऽपि ततः सुधीः ॥
 
86. भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात् ।
दुग्धं ददाति लोकेभ्यः गावो विश्वस्य मातरः ॥
 
87. यथेरिणे बीजम् उप्त्वा न वप्ता लभते फलम् ।
तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥
 
88. अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुवि ।
परोपकारे निरताः कथं मेघा न सज्जनाः ॥
 
89. पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥
 
90. सम्पूर्णकुम्भो न करोति शब्दम् अर्धघटो घोषमुपैति नूनम् ।
विद्वान् कुलिनो न करोति गर्वं गुणैर्विहीना बहु जल्पयन्ति ॥