This page has been fully proofread once and needs a second look.

71. एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।

वासितं तद्वनं सर्वं सुपुत्रेण कुलं तथा ॥
 

 
72. आहार-निद्रा-भयं-मैथुनं च समानमेतत्पशुभिर्नराणाम् ।

धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः ॥
 

 
73. सङ्गीतमपि साहित्यं सरस्वत्याः स्तनद्वयम् ।

एकमापारमधुरं अन्यतालोचनामृतम् ॥
 

 
74. पुस्तकस्था च या विद्या परहस्ते च यद्धनम् ।

कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
 

 
75. वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके ।

सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥
 

 
76. मनो नाम महाव्याघ्रः विषयारण्यभूमिषु ।

चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥
 

 
77. मूर्खो वदति विष्णाय विद्वान् वदति विष्णवे ।

उभयोः सदृशं पुण्यं भावग्राही जनार्दनः ॥
 

 
78. यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।

अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥
 

 
79. दानेन प्राप्यते स्वर्गो दानेन सुखमश्नुते ।

इहामुत्र च दानेन पुज्यो भवति मानवः ॥
 

 
80. जीवने यावत् आदानं स्यात् प्रदानं ततोऽधिकम् ।

इत्येषां प्रार्थना अस्माकं भगवन् परिपूर्यताम् ॥