This page has not been fully proofread.

71. एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं तथा ॥
 
72. आहार-निद्रा-भयं-मैथुनं च समानमेतत्पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः ॥
 
73. सङ्गीतमपि साहित्यं सरस्वत्याः स्तनद्वयम् ।
एकमापारमधुरं अन्यतालोचनामृतम् ॥
 
74. पुस्तकस्था च या विद्या परहस्ते च यद्धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
 
75. वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके ।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥
 
76. मनो नाम महाव्याघ्रः विषयारण्यभूमिषु ।
चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥
 
77. मूर्खो वदति विष्णाय विद्वान् वदति विष्णवे ।
उभयोः सदृशं पुण्यं भावग्राही जनार्दनः ॥
 
78. यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥
 
79. दानेन प्राप्यते स्वर्गो दानेन सुखमनुते ।
इहामुत्र च दानेन पुज्यो भवति मानवः ॥
 
80. जीवने यावत् आदानं स्यात् प्रदानं ततोऽधिकम् ।
इत्येषां प्रार्थना अस्माकं भगवन् परिपूर्यताम् ॥