This page has been fully proofread once and needs a second look.

61. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
 

 
62. व्याधितस्यार्थहीनस्य देशान्तरगतस्य च ।

नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥
 

 
63. अनेकशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः ।

यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥
 

 
64. प्रणयो मरणान्तः स्यात् कोपस्तु क्षणभङ्गुरः ।

उपदेशो यथाकालं विद्वेषो न कदाचन ॥
 

 
65. गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत् ।

वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः ॥
 

 
66. पुष्पेषु चम्पा नगरीषु लङ्का नदीषु गङ्गा नृवरेषु रामः ।

रामासु रम्भा पुरुषेषु विष्णुः काव्येषु माघः कविकालिदासः ॥
 

 
67. विद्या ददाति विनयं विनयाद् याति पात्रताम् ।

पात्रत्वाद् धनमाप्नोति धनाद् धर्मं ततः सुखम् ॥
 

 
68. गच्छन् पिपीलिको याति योजनानां शतान्यपि ।

अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥
 

 
69. काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।

व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥
 

 
70. विना वेदं विना गीतां विना रामायणीं कथाम् ।

विना कविं कालिदासं भारतं भारतं न हि ॥