This page has not been fully proofread.

61. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
 
62. व्याधितस्यार्थहीनस्य देशान्तरगतस्य च ।
नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥
 
63. अनेकशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ॥
 
64. प्रणयो मरणान्तः स्यात् कोपस्तु क्षणभङ्गुरः ।
उपदेशो यथाकालं विद्वेषो न कदाचन ॥
 
65. गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत् ।
वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः ॥
 
66. पुष्पेषु चम्पा नगरीषु लङ्का नदीषु गङ्गा नृवरेषु रामः ।
रामासु रम्भा पुरुषेषु विष्णुः काव्येषु माघः कविकालिदासः ॥
 
67. विद्या ददाति विनयं विनयाद् याति पात्रताम् ।
पात्रत्वाद् धनमाप्नोति धनाद् धर्मं ततः सुखम् ॥
 
68. गच्छन् पिपीलिको याति योजनानां शतान्यपि ।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥
 
69. काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥
 
70. विना वेदं विना गीतां विना रामायणीं कथाम् ।
विना कविं कालिदासं भारतं भारतं न हि ॥