This page has been fully proofread once and needs a second look.

21. अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
 

 
22. न मातृसदृशो बन्धुः न मातृसदृशः सखा ।

कुपुत्रो भुवि जायेत न कुमाता भवेत् क्वचित् ॥
 

 
23. शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।

औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥
 

 
24. पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।

न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥
 

 
25. अङ्गं गलितं फलितं मुण्डं दशनविहीनं जातं तुण्डम् ।

वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डम् ॥
 

 
26. दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।

कालः क्रीडति गच्छत्यायुः तदपि मुञ्चत्याशावायुः ॥
 

 
27. नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।

विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥
 

 
28. एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।

स्वप्नेऽप्येवं विधा चिन्ता मृगेन्द्रस्य न जायते ॥
 

 
29. अविश्रामं वहेद्भारं शीतोष्ण च न विन्दते ।

ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत् गर्दभात् ॥
 

 
30. अजवत् भोजनं कुर्यात् गजवत् स्नानमाचरेत् ।

शुकवत् भाषणं कुर्यात् बकवत् ध्यानमाचरेत् ॥