This page has not been fully proofread.

21. अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
 
22. न मातृसदृशो बन्धुः न मातृसदृशः सखा ।
कुपुत्रो भुवि जायेत न कुमाता भवेत् क्वचित् ॥
 
23. शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥
 
24. पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥
 
25. अङ्गं गलितं फलितं मुण्डं दशनविहीनं जातं तुण्डम् ।
वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डम् ॥
 
26. दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि मुञ्चत्याशावायुः ॥
 
27. नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥
 
28. एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।
स्वप्नेऽप्येवं विधा चिन्ता मृगेन्द्रस्य न जायते ॥
 
29. अविश्रामं वहेद्भारं शीतोष्ण च न विन्दते ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत् गर्दभात् ॥
 
30. अजवत् भोजनं कुर्यात् गजवत् स्नानमाचरेत् ।
शुकवत् भाषणं कुर्यात् बकवत् ध्यानमाचरेत् ॥