This page has not been fully proofread.

11. आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।
परं परोपकारार्थं यो जीवति स जीवति ॥
 
12. गङ्गा पापं शशी तापं दैन्यं च कल्पतरुस्तथा ।
पापं तापं च दैन्यं घ्नन्ति सन्तो महाशयाः ॥
 
13. सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
 
14. नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी ।
गुणी च गुणरागी च विरलः सरलो जनः ॥
 
15. परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः ।
परोपकाराय फलन्ति वृक्षाः परोपकारार्थम् इदं शरीरम् ॥
 
16. पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥
 
17. पादपानां भयं वातात् पद्मानां शिशिराद् भयम् ।
पर्वतानां भयं वज्रात् साधुनां दुर्जनाद्भयम् ॥
 
18. अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
 
19. दम्भेन लोभेन भिया हिया वा प्रायो विनीतो जन एष सर्वः ।
वैराग्यस्त्वाहृदयं विनीतं नरं वरं दुर्लभमेव मन्ये ॥
 
20. घटं भित्त्वा पटं छित्त्वा (कृत्वा) रासभरोहणम् ।
येनकेनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥