This page has not been fully proofread.

91. साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ।
 
92. पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटिकरोति ।
आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणम् इदं प्रवदन्ति सन्तः ॥
 
93. यत्र राजा स्वयं चोरः सामात्यः सपुरोहितः ।
तत्राहं किं करिष्यामि यथा राजा तथा प्रजाः ॥
 
94. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥
 
95. लभेत् सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटन् शशविषाणमासादयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥
 
96. न सा सभा यत्र न सन्ति वृद्धाः
वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मो न वै यत्र च नास्ति सत्यं
सत्यं न तद्यच्छलनानुविद्धम् ॥
 
97. किं वाससेत्यत्र विचारणीयं
 
वासः प्रधानं खलु योग्यतायाः ।
पीताम्बरं वीक्ष्य ददौ स्वकन्यां
चर्माम्बरं वीक्ष्य विषं समुद्रः ॥
 
98. अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम् ।
भेषजमपथ्यसहितं त्रयमिदं कृतं न कृतम् ॥