This page has been fully proofread once and needs a second look.

शतं सुभाषितानि
 

 
1. भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।

तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ॥
 

 
2. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।

मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
 

 
3. सुभाषितेन गीतेन युवतीनां च लीलया ।

मनो न भिद्यते यस्य स योगी ह्यथवा पशुः ॥
 

 
4. द्राक्षा म्लानामुखी जाता शर्करा चाश्मता गता ।

सुभाषितरसं दृष्ट्वा सुधा भीता दिवंगता ।
 

 
5. काकः कृष्णः पिकः कृष्णः को भेदः काकपिकयोः ।

वसन्तकाले सम्प्राप्ते काकः काकः पिकः पिकः ॥
 

 
6. शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।

साधवो न हि सर्वत्र चन्दनं न वने वने ॥
 

 
7. छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।

फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥
 

 
8. उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।

अपकारिषु यः साधुः सः साधुरिति कीर्तितः ॥
 

 
9. साधुनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
 

तीर्थं फलति कालेन सद्यः साधुसमागमः ॥
 

 
10. स्वभावं न जहात्येव साधुरापद्गतोपि सन् ।

कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥