This page has not been fully proofread.

<page>
<ignore lang="sa">
62
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<p lang="sa">
वपुषा पुलकितमुकुलं पाणिपल्लवेनांजलिं यौगपद्येन बिभ्राणेन

नरसमहीपालेन पश्यतां प्रत्यर्थिनां समक्षमेव समर्पितैः प्रकटितदुग्धडि-

ण्डीरपिण्डपाण्डिमोपहसनैर्दुकूलवसनैर्मेरुतटवास्तव्यचारणोपवनकूपगभी-
 

रिमकलहैर्हाटककटाहैश्च कुरुविंदशलाकानिर्मितेनाकलितमृदुलशिखावल-

यपिंछदलावली पवित्रेण धवित्रेण च परिणतामलपृथुलनिस्तुलमुक्ताफ-

लखचितया चरणतलपुस्तकविन्यासकबलिकया मणिपादुकयुगलिकया

च विशंकटनिकटतटिनीतटाकदीर्घिकोदारकेदारिकारामांभिरामैग्रमैः

कांचनशिबिकाकुंभचामरविविधजनपदमठालयमणिपीठिकाभिः परिव-

सितो राजसदनात्सर्वैरपि सभासद्भिरनुगम्यमानः पुंखानुपुंखविजयताल-

कोलाहललेलिह्यमानसकलदिग्वलयो विस्मयमानहृदयैः पौरजनैः

प्रतिविशिखं बहुमान्यमानविद्यावैभवो मन्दं मन्दं निजमावासं

प्रत्यासदत् ।
 
</p>
<verse lang="sa">
प्रावादुकस्य परिपंथिजनस्य जेता
 

योगीश्वरो नरपतिश्च तथा वदान्यः ।

अन्योन्यमुच्छ्रितकृपारसभक्तिभाजौ

व्यत्यस्तवासभवनाविव तावभूताम् ॥
 
</verse>
<verse lang="sa">
धानुष्कवत्तस्य वदान्यभावो
 

न्यपातयद्धद्धयशः कलापः ।
 

पंक्तिं महाचापवता विमुक्तां
 

सन्मार्गणानां धनलक्षणानाम् ॥
 
</verse>
<verse lang="sa">
क्षोणीवल्लकितल्लजे जितमहामेरूदयास्ताचल
 

स्थूलालाबुफले विशालतटिनीतंत्रीसमावेल्लिते।

तन्वानो महतो गुणे कतिपयग्रामान् हसन्नादरं

व्यासो ब्रह्मसभामुदे यतिपतिर्ग्रामान् बहून् व्यातनोत् ॥
 
</verse>
</page>