This page has not been fully proofread.

<page>
<ignore lang="sa">
चतुर्थोल्लासः
 
</ignore>
<ignore lang="sa">
45
 
</ignore>
<p lang="sa">
भावस्स भगवान् व्यासयोगी पूर्वेद्युस्सायमागत्य हिमगिरितटमिव

जाह्नवीपूर : कमपि कोविदावासं पावयति । अत्र देवः

प्रमाणमित्यपससार। राजा तु तदाकर्णनमात्रेण समेधमानकुतूहल:

समुत्थित व मनसा ससंभ्रममवलोक्य सभामण्डलम् आत्मप्रतिबिंबमिव

तमेव तत्रभवतो मुनेरानयनाय समुचितपुरुषैस्सह पुरोधसा च

तरसा संप्रेषयामास ॥
 
</p>
<verse lang="sa">
अथ चंचलचंचलालतैर्जलवारैरिव पर्वताधिपम् ।

पुरुषैर्मणिवेत्रपाणिभिः परिवीतस्स मुनींद्रमभ्यगात् ॥
 
</verse>
<verse lang="sa">
शतशः प्रणिपत्य दूरतः समयज्ञः सचिवस्तपोनिधिम् ।

अवदद्भगवन्नृपो भवत्परमानुग्रहमिच्छतीति सः ॥
 
</verse>
<verse lang="sa">
तावदेष स तथेति दयालुर्भूपतेरभिसदस्सह शिष्यैः ।

आदिभिक्षुरिव नाकिनिकायादालयं सुरपतेर्निरगच्छत् ॥
 
</verse>
<p lang="sa" merge-next="true">
तेन सचिवेन पुरस्कृत्यानीयमानं सकुतुकमालोकयतां

पौरजानपदानां दृढलग्नैरक्षिपातैरंगीकृतभिक्षुभावं सहस्राक्षं कचिदतिप्रमा-

णैर्दानवारिलहरीपरिमलपारणपरायणभ्रमरपटलांधकारितहरिदंतैरैश्चूलि-

कालग्नसुवर्णांकुशलतैः प्रवर्तिततमः प्रदीपिकालेशैरिव निशीथिनीयामैः

कर्णकुहरनिकटलंबिपाण्डुकंबुभिर्दरीमुखदरीदृश्यमानकेसरिकिशोरैरिवांज-

नशिलोच्चयैः प्रलयकालांबुदप्रतिबिंबैरिव मदावलकदंबकैश्च क्वचिदतिजव-

नैरुदग्रतरपूर्वकायैरुच्चैःश्रवोविजिगीषयेव दिवमुत्पतद्भिरितस्ततो वालह-

स्तविक्षेपया कङ्काटिकारयभररभटीमिव धिक्कुर्वाणैर्भीषणद्रुततरहेषितनि-

ध्वानेन महात्मानं गरुत्मंतमिव तर्जयद्भिः अखंडमणिखचितकनकभा-

ण्डपरिमण्डितैर्मेरुगिरिभिरिव महोत्सेकैर्वनायुजबाह्लीककांभोजप्रायैर्घो-
 

टकैश्च कचिन्मेचकवारवाणनियंत्रितस्कंधभागैर्विनमितमतंगजमदमषिक-
 
</p>
</page>