2026-01-24 15:42:05 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">18
</ignore>
<ignore lang="sa">श्रीव्यासयोगिचरितम्
</ignore>
<verse lang="sa">धीमान् समारभत देवगृहे विशेषा
त्पूजोत्सवं कलयितुं पुरुषोत्तमस्य ॥
</verse>
<p lang="sa">तत्रांतरे -
-
-</p>
<verse lang="sa">शिष्यौघेन यदृच्छयैव स महांस्तेजोमयेनावृतो
भिक्षूणामधिनायको प्रतपसां ब्रह्मण्यनामा मुनिः ।
कावेरीं समुपाजगाम विलुठत्कल्लोलमल्लावली
वाताघातविलोलितांबुजगलन्माध्वीकरीवर्धिताम् ॥
</verse>
<verse lang="sa">श्रेयः पत्तनगोपुरं दितिभुवां डंभच्युतिप्रक्रमो
निर्मर्यादकृपाप्रवाहलहरीनिर्याणकच्छस्थली ।
संसाराटविमार्गशौल्किकपतिः संमोदकंदश्रियो
निर्णीतिर्वचसामलीढजनुषां निद्राति यत्सैकते ॥
,
</verse>
<p lang="sa" merge-next="true">या खलु सकलपरममुनिजनावगाढसलिला परिणतपृथुफलभरा-
नप्रैराम्रैर्गगनकुहरविसृमरसौरभ कुसुममाला गुरुभिरगुरुभिर्विटपजनित-
तरणिकिरणावतरणनिरोधैः, न्यग्रोधैरामूलकलितफलस्तबकनिराडंबरैः
औदुंबरैः, शाखाभुजालिङ्गितलतावधूकैर्मधूकैः, जलधरपदवीलंघनाकल-
होदारैः कोविदारैः वियोगिजनमानसवितीर्णगाढवरशोकैरशोकैः,
निस्सीममधुरिमप्रचुरीमण्डितफलैः कण्टकिफलैः, मदनविजयपिशुनबह-
लमुकुलैर्बकुलैः, तांबूलिकापरिरंभसंपादितकुतुकैः क्रमुकैः, धवलितदिगं-
तरालफलभारैर्नारिकेलैः, घटितविशङ्कटतटप्रदेशाक्वचिद्विकचकुवलयचय-
शतभरितमधुरिमधुरीणमधुरससपीतिककरंबित बिब्बोकांडंबरलोललोलंब-
कदंबमेच कितापदेशेन निरंतरकालिंदीसन्निधानमिव
संदर्शयंती,
क्वचिदुच्चंडनालपुंडरीकषंडमण्डनायमानकेसरसृजदुग्धीसमुद्धतजालपाद-
मण्डलपाण्डिमव्याजेन त्रिपथगासमागममिवागमयंती, कचिदुत्फुल्लक-
संदर्शयंती,
</p>
</page>
<ignore lang="sa">18
<ignore lang="sa">श्रीव्यासयोगिचरितम्
<verse lang="sa">धीमान् समारभत देवगृहे विशेषा
त्पूजोत्सवं कलयितुं पुरुषोत्तमस्य ॥
<p lang="sa">तत्रांतरे -
-
<verse lang="sa">शिष्यौघेन यदृच्छयैव स महांस्तेजोमयेनावृतो
भिक्षूणामधिनायको प्रतपसां ब्रह्मण्यनामा मुनिः ।
कावेरीं समुपाजगाम विलुठत्कल्लोलमल्लावली
वाताघातविलोलितांबुजगलन्माध्वीकरीवर्धिताम् ॥
<verse lang="sa">श्रेयः पत्तनगोपुरं दितिभुवां डंभच्युतिप्रक्रमो
निर्मर्यादकृपाप्रवाहलहरीनिर्याणकच्छस्थली ।
संसाराटविमार्गशौल्किकपतिः संमोदकंदश्रियो
निर्णीतिर्वचसामलीढजनुषां निद्राति यत्सैकते ॥
,
<p lang="sa" merge-next="true">या खलु सकलपरममुनिजनावगाढसलिला परिणतपृथुफलभरा-
नप्रैराम्रैर्गगनकुहरविसृमरसौरभ कुसुममाला गुरुभिरगुरुभिर्विटपजनित-
तरणिकिरणावतरणनिरोधैः, न्यग्रोधैरामूलकलितफलस्तबकनिराडंबरैः
औदुंबरैः, शाखाभुजालिङ्गितलतावधूकैर्मधूकैः, जलधरपदवीलंघनाकल-
होदारैः कोविदारैः वियोगिजनमानसवितीर्णगाढवरशोकैरशोकैः,
निस्सीममधुरिमप्रचुरीमण्डितफलैः कण्टकिफलैः, मदनविजयपिशुनबह-
लमुकुलैर्बकुलैः, तांबूलिकापरिरंभसंपादितकुतुकैः क्रमुकैः, धवलितदिगं-
तरालफलभारैर्नारिकेलैः, घटितविशङ्कटतटप्रदेशाक्वचिद्विकचकुवलयचय-
शतभरितमधुरिमधुरीणमधुरससपीतिककरंबित बिब्बोकांडंबरलोललोलंब-
कदंबमेच कितापदेशेन निरंतरकालिंदीसन्निधानमिव
क्वचिदुच्चंडनालपुंडरीकषंडमण्डनायमानकेसरसृजदुग्धीसमुद्धतजालपाद-
मण्डलपाण्डिमव्याजेन त्रिपथगासमागममिवागमयंती, कचिदुत्फुल्लक-
संदर्शयंती,
</page>