This page has not been fully proofread.

<page>
<ignore lang="sa">
18
 
</ignore>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
</ignore>
<verse lang="sa">
धीमान् समारभत देवगृहे विशेषा

त्पूजोत्सवं कलयितुं पुरुषोत्तमस्य ॥
 
</verse>
<p lang="sa">
तत्रांतरे -
 
-
 
-</p>
<verse lang="sa">
शिष्यौघेन यदृच्छयैव स महांस्तेजोमयेनावृतो

भिक्षूणामधिनायको प्रतपसां ब्रह्मण्यनामा मुनिः ।

कावेरीं समुपाजगाम विलुठत्कल्लोलमल्लावली

वाताघातविलोलितांबुजगलन्माध्वीकरीवर्धिताम् ॥
 
</verse>
<verse lang="sa">
श्रेयः पत्तनगोपुरं दितिभुवां डंभच्युतिप्रक्रमो

निर्मर्यादकृपाप्रवाहलहरीनिर्याणकच्छस्थली ।

संसाराटविमार्गशौल्किकपतिः संमोदकंदश्रियो

निर्णीतिर्वचसामलीढजनुषां निद्राति यत्सैकते ॥
 
,
 
</verse>
<p lang="sa" merge-next="true">
या खलु सकलपरममुनिजनावगाढसलिला परिणतपृथुफलभरा-

नप्रैराम्रैर्गगनकुहरविसृमरसौरभ कुसुममाला गुरुभिरगुरुभिर्विटपजनित-

तरणिकिरणावतरणनिरोधैः, न्यग्रोधैरामूलकलितफलस्तबकनिराडंबरैः

औदुंबरैः, शाखाभुजालिङ्गितलतावधूकैर्मधूकैः, जलधरपदवीलंघनाकल-

होदारैः कोविदारैः वियोगिजनमानसवितीर्णगाढवरशोकैरशोकैः,

निस्सीममधुरिमप्रचुरीमण्डितफलैः कण्टकिफलैः, मदनविजयपिशुनबह-

लमुकुलैर्बकुलैः, तांबूलिकापरिरंभसंपादितकुतुकैः क्रमुकैः, धवलितदिगं-

तरालफलभारैर्नारिकेलैः, घटितविशङ्कटतटप्रदेशाक्वचिद्विकचकुवलयचय-

शतभरितमधुरिमधुरीणमधुरससपीतिककरंबित बिब्बोकांडंबरलोललोलंब-

कदंबमेच कितापदेशेन निरंतरकालिंदीसन्निधानमिव
संदर्शयंती,
क्वचिदुच्चंडनालपुंडरीकषंडमण्डनायमानकेसरसृजदुग्धीसमुद्धतजालपाद-

मण्डलपाण्डिमव्याजेन त्रिपथगासमागममिवागमयंती, कचिदुत्फुल्लक-
 
संदर्शयंती,
 
</p>
</page>