This page has not been fully proofread.

<page>
<ignore lang="sa">
2
 
</ignore>
<verse lang="sa">
अंतर्वत्नीर्वितानैरतनुतनुरुचां हासयन् भासमानै
 

र्माला बालाहिकी: शं कलयतु कमलाकामनो वामनो वः ॥ ५ ॥</verse>
<ignore lang="sa">
श्रीव्यासयोगिचरितम्
 
र्माला बालाहिकी: शं कलयतु कमलाकामनो वामनो वः ॥ ५ ॥
 
</ignore>
<verse lang="sa">
भासामाशासु राशिं विकचनवजपाविद्रुमद्रोहिणीनां
 

तन्वन् राजन्यवन्यालवनमुकुलितां कीर्तिरेखामिव स्वाम् ।

पाणी मुक्ताक्षमालां दधदखिळभुवा प्रीणितब्रह्मवर्यो
 

योगी भोगींद्र भासा दिशतु परशुना लांछितो वांछितं वः ॥ ६ ॥
 
</verse>
<verse lang="sa">
उद्दंड चंडिमानं भुजभुवि दधती दृप्तनक्तंचरस्त्री-

गल्यामांगल्यभूषामणिगणलहरीथालथल्यापहंत्री ।

वक्रम्णा शक्रवृत्तेः कुपितपतिधुतां तापसीं तापसीनां

प्रोद्धृत्याऽशास्यकीर्तिः शमयतु भवतां क्षत्रचूडारिपीडाम् ॥ ७ ॥
 
</verse>
<verse lang="sa">
चेलं नीलाब्जनीलं दधदधरसुधाबांधवोद्वंधिहाला-

हेलासाहित्यरेवत्यधरदळपुटीचुंबनाडंबरैषी ।

वेलातीतारिहालाहलविलसितसद्बाहुवल्लीमतल्ली
 

भीमो रामोऽभिरामो जयति निजरुचा वैरदश्शारदेन्दोः ॥ ८ ॥
 
</verse>
<verse lang="sa">
उद्यत्सख्यामभिख्यां प्रविकसदतसीपिंछतापिंछभाभिः
 

बिभ्राणोऽदभ्रकुंचीकुरवककळिकासंचरञ्चंचरीकः ।

दृप्यच्चाणूररेणूकरणनिपुणताध्वंसितांशंसकंस
 

वित्ते नृत्तं विधत्तां विबुधविबुधितः वल्लभो वल्लवीनाम् ॥ ९ ॥
 
</verse>
<verse lang="sa">
भूयाद्भूत्यै महत्यै परचुळकसटाकर्कशः कल्किवर्यो

हेषाघोषैर्विहायः कुहरविसृमरैः भीषिताशेषलोकः ।
 

पंड पाषंडपुंसां कलिकलिततमोराशिकोशीकृतानां
 

खंड खंडं प्रचंडैः प्रखरतरखुरै रक्षिता यः क्षितिं वः ॥ १० ॥
 
</verse>
</page>