This page has not been fully proofread.

2
 
अंतर्वत्नीर्वितानैरतनुतनुरुचां हासयन् भासमानै
 
श्रीव्यासयोगिचरितम्
 
र्माला बालाहिकी: शं कलयतु कमलाकामनो वामनो वः ॥ ५ ॥
 
भासामाशासु राशिं विकचनवजपाविद्रुमद्रोहिणीनां
 
तन्वन् राजन्यवन्यालवनमुकुलितां कीर्तिरेखामिव स्वाम् ।
पाणी मुक्ताक्षमालां दधदखिळभुवा प्रीणितब्रह्मवर्यो
 
योगी भोगींद्र भासा दिशतु परशुना लांछितो वांछितं वः ॥ ६ ॥
 
उद्दंड चंडिमानं भुजभुवि दधती दृप्तनक्तंचरस्त्री-
गल्यामांगल्यभूषामणिगणलहरीथालथल्यापहंत्री ।
वक्रम्णा शक्रवृत्तेः कुपितपतिधुतां तापसीं तापसीनां
प्रोद्धृत्याऽशास्यकीर्तिः शमयतु भवतां क्षत्रचूडारिपीडाम् ॥ ७ ॥
 
चेलं नीलाब्जनीलं दधदधरसुधाबांधवोद्वंधिहाला-
हेलासाहित्यरेवत्यधरदळपुटीचुंबनाडंबरैषी ।
वेलातीतारिहालाहलविलसितसद्बाहुवल्लीमतल्ली
 
भीमो रामोऽभिरामो जयति निजरुचा वैरदश्शारदेन्दोः ॥ ८ ॥
 
उद्यत्सख्यामभिख्यां प्रविकसदतसीपिंछतापिंछभाभिः
 
बिभ्राणोऽदभ्रकुंचीकुरवककळिकासंचरञ्चंचरीकः ।
दृप्यच्चाणूररेणूकरणनिपुणताध्वंसितांशंसकंस
 
वित्ते नृत्तं विधत्तां विबुधविबुधितः वल्लभो वल्लवीनाम् ॥ ९ ॥
 
भूयाद्भूत्यै महत्यै परचुळकसटाकर्कशः कल्किवर्यो
हेषाघोषैर्विहायः कुहरविसृमरैः भीषिताशेषलोकः ।
 
पंड पाषंडपुंसां कलिकलिततमोराशिकोशीकृतानां
 
खंड खंडं प्रचंडैः प्रखरतरखुरै रक्षिता यः क्षितिं वः ॥ १० ॥