This page has not been fully proofread.

॥ श्रीः ॥
 
उपोद्घात:
 
महामहिमशालिन: "टिप्पण्याचार्य चक्रवर्तिन" इति प्रथिताः
श्रीमत्सुमतीन्द्रतीर्थ श्रीमच्चरणा: नैकान् ग्रन्थान् व्यरचयन् ।
 
श्रीमत्सुमतीन्द्रतीर्थाः
 
"श्रीरामदण्डक"
 
इति
 
श्रीमूलरामस्तुत्यात्मकं आपादमस्तकवर्णनरूपं ग्रन्थं, तद्व्याख्यानं च चक्रुः
। सव्याख्यः ग्रन्थोऽयं इदंप्रथमतया मुद्रित इति भूयान् सन्तोष: ।
 
ग्रन्थस्यास्य संशोधनकार्ये अधोनिर्दिष्टाः पञ्च हस्तलिखितप्रतयः
उपयोजिताः ।
 
१) मन्त्रालय श्रीराघवेन्द्रस्वामिमठीया प्रति:
 
२) श्रीगुरुसार्वभौमपूर्वाश्रमवंशीयानां "पण्डितकेसरी'' इति
यथार्थबिरुदभाजां, श्री राजा. एस्. सुज्ञानेन्द्राचार्याणां श्री राजा.
एस्. गिरियाचार्येत्युपनामप्रथितानां "श्रीधीरेन्द्रवाग्विहार"
ग्रन्थालयीया प्रति:
 
३) "पण्डितरत्न' मिति अन्वर्थकप्रशस्तिभूषितानां वैकुन्ठवासिनां
श्रीआचार्य वेङ्कोबाचार्याणां ग्रन्थालयीया प्रतिः ।
 
४) विदुषां परमपदभाजां श्रीअर्चक वेङ्कोबाचार्याणां ग्रन्थालयीया
प्रतिः ।
 
५) श्री राजा. एस्. पवमानाचार्याणां "श्रीसुजयीन्द्रग्रन्थ भण्डारीया
च प्रतिः ।