This page has not been fully proofread.

॥ श्रीः ॥
 
श्रीश्रीचरणानामनुग्रहवचनम्
 
श्रीमत्परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाणपारावारपारङ्गत
 
श्रीमद्वैष्णवसिद्धान्त
 
सर्वतन्त्रस्वतन्त्र
 
प्रतिष्ठापनाचार्य
श्रीपादपद्माराधक जगद्गुरु
 
श्रीमन्मूलरघुपतिवेदव्यासदेवदिव्य
 
श्रीमन्मध्वाचार्यमुख्यमहासंस्थानाधीश्वर श्रीमद्राघवेन्द्रगुरुसार्वभौम
 
श्रीमत्सुयमीन्द्रतीर्थ
 
मठीयवेदान्तसाम्म्राज्य
 
विद्यासिंहासनाधीश्वर
 
श्रीपादकरकमलसञ्जात श्रीमत्सुजयीन्द्रतीर्थ श्रीपादवरकुमारक
 
श्रीमत्सुशमीन्द्रतीर्थ श्रीपादैः
 
अस्मत्परमप्रियतमेभ्यः चि ॥ राजा. एस्. पवमानाचार्येभ्यः कृता
नारायणस्मृति: । आस्माकीनामाज्ञामनुरुध्य भवद्भिः श्रीमत्सुमतीन्द्रतीर्थ
पूज्यपादैर्विरचितः श्रीमन्मूलरामस्तुतिरूपः श्रीरामदण्डकाख्यो ग्रन्थः
तत्कृतेनैव व्याख्यानेन सहितः इदंप्रथमतया सङ्गृह्य संशोध्य च समर्पितः
 

 
वयं श्रीगुरुसार्वभौमसंस्कृतविद्यापीठाध्यक्षान्, प्रांशुपालांश्च ग्रन्थं
मुद्राप्य, अस्मच्छिष्येभ्य: सुलभतया दण्डकार्थमवगमयितुं प्रकाशयितुं
समादिशाम ।
 
यथाऽस्मदादेशं ग्रन्थमिमं सम्पादितवद्भ्यः भवद्भयः अस्मदुपास्यः
श्रीगुरुराजान्तर्गतश्रीभारतीशान्तर्यामी श्रीजानकीजानि: इतोऽप्यधिकतया
ज्ञानभक्त्यायुरारोग्यैश्वर्यादीनि दद्यादिति सम्प्रार्थयामहे 11 इति
नारायणस्मृतिः ।