This page has been fully proofread once and needs a second look.

<bold> * अथ केशवर्णनम्
 
*<bold>
 
कालिकेति ॥ कालिकाया मेघपङ्क्ते: कलङ्के अपवादे अभियुक्तं

सन्नद्धं कैशिकं केशसमूहो यस्य तम् ॥
 

 
॥ इति केशवर्णनम् ॥
 

 
<bold>
*
 
अथ मुखवर्णनम्
 
*<bold>
 
कालित इति ॥ कालितो निरस्तः आनम्राणां पङ्क:

पापमेवान्धकारस्तस्यालि: पङ्क्तिस्तस्य, अहङ्कारोऽभिमानो, येन स चासौ

हासांशुः स्मितकान्तिस्तेन, सङ्काशि शोभमानं, सज्जन् उद्यन् मृगाङ्कश्चन्द्रस्स

इवाचरत् आननं यस्य तम् ॥
 
*
 
*
 

 
॥ इति मुखवर्णनम् ॥

 
<bold>*
अथ मकुटवर्णनम् *
 
<bold>
 
काञ्चनेति ॥ काञ्चनश्रियः स्वर्णशोभायाः, कुटुङ्काभ:

विश्रान्तिकुञ्जसन्निभः, कोटीर: मकुटं, तत्र सङ्कनन्ति शोभन्त इति

सङ्कानीनि रत्नान्येवागदंकाराश्चिकित्सकास्तेषां भाभिर्नश्यत् अङ्के समीपे

आस्त इत्यङ्कासिमालिन्यं पङ्क इव मालिन्यपङ्क: एवातिरुक् महारोगो

यस्यास्सा दिशो विटङ्का इव कपोताद्याधारभूतास्तुल्या इव तेषामावलिः
यस्य तम् ॥
 
22
 

यस्य तम् ॥