This page has not been fully proofread.

लब्धातिरक्तिमाभाभरामिश्र रजोराजितम् । लेखविलासिनीनील-
कुन्तलकान्तिलब्धातिनैल्याभिर्बलारि नीलोपलाभाभिरपि शोभितं
श्रीमूलरामाङ्घ्रियुगलं अहिमांशुकिरणसञ्चारलब्धममन्दमकरन्दसन्दानितं
सकन्दमिन्दिन्दिरवृन्दविलासाङ्गीकृतनीलश्रियं पद्मं तिरस्करोतीतिभावः ॥
॥ इति पादतलवर्णनम् ॥
 
*
 
*
 
अथ नखवर्णनम्
 
आत्मेति ॥ आत्मना स्वेन, अर्पितस्य प्रापितस्य, अलीकस्य
अप्रियस्य, मुकुलनकरत्वादिति भावः । तापस्य सन्तापस्य । प्रसारण
विसरणेन, आहितं प्रापितं, अत्यर्थघोरमतिदारुणं अतिसङ्कोच: ।
अत्यन्तमुकुलनमेव ग्लानिकरत्वात् कारागृहस्थानं बन्धनालयस्थलं ।
 
1
 
कारा स्याद्बन्धनालयः इत्यमरः । तस्मिन्नीरागवासस्य रक्तिमाभावतया
वासस्य प्रकारेण रीत्या । लोके हि कारामन्दिरबन्दीकृतः पुमान्
कुत्राप्यनभिलाषुः को वसतीति वस्तुतया साधारणेन नीरागशब्देन व्यज्यते
। अर्पितया प्रापितया ईशस्याङ्घ्रितया अङ्घ्रिभावेन राजमानानां
भासन्तीनामुर्वीणामुत्कृष्टानां भानां कान्तीनामारामभूतं उपवनभूतं
"आरामस्यादुपवन" मित्यमरः । आकरमिति यावत् । स हि
नानाविधकुसुमानामाकरो भवति । तस्यान्जस्य कमलस्य कारागारसदृशे
संसारे दु:खपारंपरीमनुभवन्तो रागद्वेषतिरस्कारेण तपस्यन्तो भगवदङ्घ्रि
प्रतिपद्य राजन्त इत्यर्थान्तरध्वनिः । वैरस्य तद्विषयकद्वेषस्य अपनोदे
अपाकरणे क्षमा समर्थनाराधनाय पूजनाय तादर्ये चतुर्थी । चतुर्थीति
योगविभागात्समासः । आनम्रस्यानतस्य ताराधिभुव: ताराधिपस्य ।
 
9