2023-03-04 09:15:26 by Padmanābha
This page has been fully proofread once and needs a second look.
गौडरीतिस्फुटाटोप विकटार्थपदोद्भटः ।
सुमतीन्द्रकृतिर्दीप्रानुप्रासो रामदण्डकः ॥ १॥
॥
सतां मौलिषु कोटीरन्वतंसन्कर्णवीथिषु ।
हारन्कण्ठे च रामेण करुणां मयि कारयेत् ॥ २ ॥
सतां मौलिश्रवः कण्ठे किरीटोत्तंसहारकः ।
रोचतां सौमतीन्द्रोऽयं <error>हड़ये</error> <fix>हृदये</fix> रामदण्डकः ॥ ३॥
रत्नश्रीरुचिराकृतिस्फुरदुरो रम्यप्रभावेन्दिरा
सक्तं मुद्रिततृष्णया सरसया चित्तस्वपाकस्फुरा ।
वज्राद्दुष्करभाविभासुरशरातंकिक्षपाटंधुरा
राजन्तं रजनीसहायवदनं रामं गिरामो गिरा ॥ ४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाण- पारावार
सर्व
पारङ्गत सर्वतन्त्रस्वतन्त्र
श्रीमद्वैष्णवसिद्धान्तप्रतिष्ठापनाचार्य
श्रीमन्मूलरघुपतिवेदव्यासदेव
श्रीपादपद्माराधक जगद्गुरु
श्रीमन्मध्वाचार्यमुख्यमहासंस्थानाधीश्वर श्रीमद्राघवेन्द्रतीर्थ
-
गुरुसार्वभौममठीयदिग्विजयविद्यासिंहा
सनाधीश
श्रीमत्परिमळाचार्यान्तेवसदग्रणि
श्रीमद्योगीन्द्रतीर्थ
श्रीपादकरकमलसञ्जात
श्रीमत्सूरीन्द्रतीर्थ श्रीपादवरकुमारक
कविकण्टीरव श्रीमत्सुमतीन्द्रतीर्थगुरुपादविरचितः श्रीरामदण्डकः
समाप्तः ॥
पारङ्गत
श्रीमद्वैष्णवसिद्धान्तप्रतिष्ठापनाचार्य
श्रीपादपद्माराधक
॥ श्रीकृष्णार्पणमस्तु ॥
4
जगद्गुरु
सुमतीन्द्रकृतिर्दीप्रानुप्रासो रामदण्डकः ॥ १
सतां मौलिषु कोटीरन्वतंसन्कर्णवीथिषु ।
हारन्कण्ठे च रामेण करुणां मयि कारयेत् ॥ २ ॥
सतां मौलिश्रवः कण्ठे किरीटोत्तंसहारकः ।
रोचतां सौमतीन्द्रोऽयं <error>हड़ये</error> <fix>हृदये</fix> रामदण्डकः ॥ ३॥
रत्नश्रीरुचिराकृतिस्फुरदुरो रम्यप्रभावेन्दिरा
सक्तं मुद्रिततृष्णया सरसया चित्तस्वपाकस्फुरा ।
वज्राद्दुष्करभाविभासुरशरातंकिक्षपाटंधुरा
राजन्तं रजनीसहायवदनं रामं गिरामो गिरा ॥ ४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाण- पारावार
सर्व
पारङ्गत सर्वतन्त्रस्वतन्त्र
श्रीमन्मूलरघुपतिवेदव्यासदेव
श्रीमन्मध्वाचार्यमुख्यमहासंस्थानाधीश्वर श्रीमद्राघवेन्द्रतीर्थ
गुरुसार्वभौममठीयदिग्विजयविद्यासिंहा
श्रीमत्परिमळाचार्यान्तेवसदग्रणि
श्रीपादकरकमलसञ्जात
कविकण्टीरव श्रीमत्सुमतीन्द्रतीर्थगुरुपादविरचितः श्रीरामदण्डकः
समाप्तः ॥
पारङ्गत
श्रीमद्वैष्णवसिद्धान्तप्रतिष्ठापनाचार्य
श्रीपादपद्माराधक
॥ श्रीकृष्णार्पणमस्तु ॥
4
जगद्गुरु