This page has not been fully proofread.

गौडरीतिस्फुटाटोप विकटार्थपदोद्भटः ।
सुमतीन्द्रकृतिर्दीप्रानुप्रासो रामदण्डकः ॥१॥
 
सतां मौलिषु कोटीरन्वतंसन्कर्णवीथिषु ।
हारन्कण्ठे च रामेण करुणां मयि कारयेत् ॥ २ ॥
 
सतां मौलिश्रवः कण्ठे किरीटोत्तंसहारकः ।
रोचतां सौमतीन्द्रोऽयं हड़ये रामदण्डकः ॥ ३॥
 
रत्नश्रीरुचिराकृतिस्फुरदुरो रम्यप्रभावेन्दिरा
सक्तं मुद्रिततृष्णया सरसया चित्तस्वपाकस्फुरा ।
वज्राद्दुष्करभाविभासुरशरातंकिक्षपाटंधुरा
 
राजन्तं रजनीसहायवदनं रामं गिरामो गिरा ॥४॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाण- पारावार
 
सर्वतन्त्रस्वतन्त्र
 
श्रीमन्मूलरघुपतिवेदव्यासदेव
 
श्रीमन्मध्वाचार्यमुख्यमहासंस्थानाधीश्वर श्रीमद्राघवेन्द्रतीर्थ
 
गुरुसार्वभौममठीयदिग्विजयविद्यासिंहा
 
सनाधीश
 
श्रीमत्परिमळाचार्यान्तेवसदग्रणि
 
श्रीमद्योगीन्द्रतीर्थ
 
श्रीपादकरकमलसञ्जात
 
श्रीमत्सूरीन्द्रतीर्थ श्रीपादवरकुमारक
 
कविकण्टीरव श्रीमत्सुमतीन्द्रतीर्थगुरुपादविरचितः श्रीरामदण्डकः
 
समाप्तः ॥
 
पारङ्गत
 
श्रीमद्वैष्णवसिद्धान्तप्रतिष्ठापनाचार्य
 
श्रीपादपद्माराधक
 
॥ श्रीकृष्णार्पणमस्तु ॥
 
4
 
जगद्गुरु