This page has been fully proofread once and needs a second look.

पालोकसामाजिकामोदिवैमानिकेन्द्रोचितामानवीयानुलोमाङ्ग रागोरु

गन्धाति भारोपसन्धानधौरासमिन्धान - वातानुबन्धार्पितानन्दसिन्धाव -

नुन्मज्जदन्धाखिलाशामुखम् ॥ धावदाराब्धि मन्थानशैले कबन्धाहिते

सेतुबन्धावृतोदन्वदन्धा - वहीशानुबन्धावितेष्वस्त्र - सन्धावजम्रानु
-
रन्धान लोकस्वरन्धायिताभी पदम् ॥ <error>धामवदूषणं</error> <fix>धामवद्भूषणं</fix> धार्मिकाघाति

सन्धानधौरेयसन्धानुपाले स्वयं धारणालाञ्छनं, धारयन्तं परं धातृवन्द्यं

भुजप्राञ्चले ॥
 

 
सुललितनवकम्वुबुनिन्दासमुत्थानकन्दायित
 

 
-
 
श्रीसमुन्दानघद्योत -
वृ

बृ
न्दावृतस्निग्धवृन्दारकारामबृन्दारकाराम मन्दारसंवासविन्दाधि पूगाग्रभिन्दान

कण्ठाभिनन्दासहाभानुविन्दान शोभाभिसन्धायि
 
रेखात्रयं
 

दामभिस्स्वर्णसन्दानितैर्विबिभ्रतं दापिताभं गलम् ॥ दास्यभृत्कौरविन्दाश्म

तेजोमुकुन्दापहारात्यमन्दाभदन्तछदम् ॥ दादलच्चारुकुन्दालिभा

गर्वहुन्दायिदन्तावलिम् ॥ कालचाम्पेयसङ्काशनासम् ॥ समङ्कागत

श्रुत्यलङ्कारभापुञ्जसङ्काचिगण्डद्वयम् ॥ कामपूर्वेषु सङ्काङ्क्षिताक्षिश्रियम्

कान्तिकासारसङ्काचदुल्लोलशङ्काकरभ्रूयुगम्
 
11
 

कान्तकस्तूरिकाङ्कालिकार्धेन्दुकम् कालिकाकलङ्काभियुक्कैशिकम् ॥

कालितानम्र पङ्कान्धकाराल्यहङ्कारहासांशु सङ्काशि सज्जन्मृगाङ्कायमान

आननम्
॥ काञ्चनश्री कुदुङ्काभकोटीर
 
काञ्चनश्री
 
1
 
3
 
-
 
11
 

सङ्कानिरत्नागदङ्कारभानश्यदङ्कासि मालिन्यपङ्कातिरुग्दिग्विटङ्कावलिम्

जानकीमङ्गलापाङ्ग कालिन्दिकासङ्गिलावण्यगङ्गादृतानङ्गमातङ्गमीडे

जगन्मङ्गलं श्रीमूलरामदेवम् ॥