This page has not been fully proofread.

पालोकसामाजिकामोदिवैमानिकेन्द्रोचितामानवीयानुलोमाङ्ग रागोरु
गन्धाति भारोपसन्धानधौरासमिन्धान वातानुबन्धार्पितानन्दसिन्धाव-
नुन्मज्जदन्धाखिलाशामुखम् ॥ धावदाराब्धि मन्थानशैले कबन्धाहिते
सेतुबन्धावृतोदन्वदन्धा- वहीशानुबन्धावितेष्वस्त्र - सन्धावजम्रानु
रन्धान लोकस्वरन्धायिताभी पदम् ॥ धामवदूषणं धार्मिकाघाति
सन्धानधौरेयसन्धानुपाले स्वयं धारणालाञ्छनं, धारयन्तं परं धातृवन्द्यं
भुजप्राञ्चले ॥३॥
 
सुललितनवकम्वुनिन्दासमुत्थानकन्दायित
 

 
-
 
श्रीसमुन्दानघद्योत-
वृन्दावृतस्निग्धवृन्दारकाराम मन्दारसंवासविन्दाधि पूगाग्रभिन्दान
कण्ठाभिनन्दासहाभानुविन्दान शोभाभिसन्धायि
 
रेखात्रयं
 
दामभिस्स्वर्णसन्दानितैर्विभ्रतं दापिताभं गलम् ॥ दास्यभृत्कौरविन्दाश्म
तेजोमुकुन्दापहारात्यमन्दाभदन्तछदम् ॥ दादलच्चारुकुन्दालिभा
गर्वहुन्दायिदन्तावलिम् ॥ कालचाम्पेयसङ्काशनासम् ॥ समङ्कागत
श्रुत्यलङ्कारभापुञ्जसङ्काचिगण्डद्वयम् ॥ कामपूर्वेषु सङ्काङ्क्षिताक्षिश्रियम्
कान्तिकासारसङ्काचदुल्लोलशङ्काकरभ्रूयुगम्
 
11
 
कान्तकस्तूरिकाङ्कालिकार्धेन्दुकम् ॥ कालिकाकलङ्काभियुक्कैशिकम् ॥
कालितानम्र पङ्कान्धकाराल्यहङ्कारहासांशु सङ्काशि सज्जन्मृगाङ्कायमान
आननम्
कुदुङ्काभकोटीर
 
काञ्चनश्री
 
1
 
3
 
-
 
11
 
सङ्कानिरत्नागदङ्कारभानश्यदङ्कासि मालिन्यपङ्कातिरुग्दिग्विटङ्कावलिम्
॥ जानकीमङ्गलापाङ्ग कालिन्दिकासङ्गिलावण्यगङ्गादृतानङ्गमातङ्गमीडे
जगन्मङ्गलं श्रीमूलरामदेवम् ॥४॥