This page has been fully proofread once and needs a second look.

fo
 
.
 
काव्यकल्पलतावृत्तिः
 
वृक्षात्पतन्ति पर्णानि राज्ञो धर्मे दृढा मतिः ।

 
स्यादिविभक्तिविशेषजैर्यथा-
-
 
प्रविशन्ति पुरे कुन्ता हे शिष्य पठ सर्वदा ।

मातरं मातुरस्मार्षीन् मातुरध्येति मातरम् ॥ १५ ॥
 

 
त्यादिविभक्तिविशेषजैर्यथा-
-
 
स्म पुराधीयते तेनेति ह स्म कथयत्यदः ।

वसन्तीह पुरा छात्रा राघवो भाषते तदा ॥ १६ ॥

 
ऊषुरत्र पुरा च्छात्रा बभाषे राघवस्तदा ।

पुरावसन्निह च्छात्रास्तदाऽभाषत राघवः ॥ १७ ॥

 
पुराऽवात्सुरिह च्छात्रास्तदाऽभाषिष्ट राघवः ।

यावद्भुङ्क्ते पुरा भुङ्क्ते पुरा श्वो भुङ्क्त इत्यपि ॥ १८ ॥

 
समाससंश्रितैर्यथा-
-
 
नीलोत्पलञ्जरद्धस्ती केवलान्नं नवोदकम् ।

पञ्चपूली सुखप्राप्तो गोहितं ग्रामनिर्गतः ॥ १६ ॥
.
९ ॥
आरूढवानरो वृक्षः पलाशधवपिप्पलाः ।

पीतच्छ्त्रोपानहं स्यादुपकुम्भमधिस्त्रि च ॥ २० ॥

 
नवममालाशब्देदैर्यथा-
-
 
धात्री वसुन्धरा भूमि:मिः काननं विपिनं वनम् ।

राजा पृथ्वीपतिर्भूप:पः समुद्रोऽम्बुधिवारिधी ॥ २१ ॥

 
यौगिकशब्दैर्यथा-
-
 
क्षितीशः क्षमापतिः क्ष्मापः क्षोणीनाथः क्षमापतिः ।

लक्ष्मीशः श्रीपतिः श्रीपः स्वर्नाथः स्वर्गनायकः ॥ २२ ॥
 

 
निरथैर्यथा-
-
 
सकाकाचमसाराचसमासाविहरादरा ।
 

सगावगाव रागासोरानोरासकधीमधी ॥ २३ ॥
 

 
सार्थकैर्यथा-
-
 
तर्णको वर्णकश्चैव कर्णकश्चित्रपर्णकः ।
कुं

<error>कु
डम्मुडम्महालीकं</error> <fix>कुण्डं मुण्डं महामोकं</fix> स्तोकं सङ्कुङ्करीरौ ॥ २४ ॥