This page has been fully proofread once and needs a second look.

.
 
अथ छन्दोऽभ्यासविधिः
 
अआ इई उऊ अंअः ह्रस्वदीर्घव्यवस्थया ।
काप्येकव्यञ्जनोक्तेन छन्दसां परिपाटिका ॥ १ ॥
 
अआ प्रथमे पादे इई द्वितीये पादे उऊ तृतीये पादे अनुस्वाराकारी
रौ
चतुर्थे पादे लघुस्थाने ह्रस्वो गुरुस्थाने दीर्घ इत्यनया व्यवस्थया ककारादि-

हकारान्तानां मध्यादेकव्यञ्जनोच्चारितेन पद्येन पुनः पुनः, परिवर्तनं क्रियते ।

एकाक्षरादिसप्ताक्षरान्तं छन्द: कविभिर्बाहुल्येनाप्रयुक्तत्वान्नात्र लिखितम् ।

अष्टाक्षरं विषमवृत्तं पथ्यावक्त्रम्, यथा-
काकाकाकाककाकाकाकीकीकीकी
-
 
काकाकाकाककाकाकाकीकीकीकी
किकीकिकी ।
 
॥१॥
 
"
 
काव्यकल्पलतावृतिः
 
अथ छन्दोऽभ्यासविधिः
 
अआ इई उऊ अंअः ह्रस्वदीर्घव्यवस्थया ।
काप्येकव्यञ्जनोक्तेन छन्दसां परिपाटिका ॥ १ ॥
 

कूकूकूकूकुक्कूकूकूकंकंकं करूंक
कम्
कंककंककम् ॥ १ ॥
 
एवं सर्वत्र व्यञ्जनैः ।
 

 
नवाक्षरम् -
 
--रो नरौ भवति भद्रिका ।
रेण जेन रेण कामिनी ।
 

 
दशाक्षरम् -
 
--वेदैर्मत्ता मभसगयुक्ता ।
मान्यो गो यदि पणवो बाणैः ।
 

 
एकादशाक्षरम्-
-स्यादिन्द्रवज्रा ततजा गुरू चेत् ।
 
काकाककाकाकककाककाकाको

 
काकाककाकाकककाककाकाकी
कीकि की कीकीकिकिकीकिकीकी ।

कूकूकुकूकूकुकुक्कूकुकूकूकङ्कंककङ्कक कम्
 
कंकककड़्ककड़्कम्
 

 
एवं सर्वत्र छन्दःसु ज्ञेयम् ।
 

उपेन्द्रवज्रा जतजा गयुग्मम् ।

इन्द्रवज्रोपेन्द्रवज्रयोरन्योन्यं हि मेलनं उपजातिर्भवेत् ।
 

इन्द्रवंशावंशस्थयोरपि ।
 
रान्नरी

रान्नरौ
लघुगुरू रथोद्धता ।

स्वागता तु रनभाद्गुरुयुग्मम्

वेदैश्छिन्ना शालिनी मस्ततो गौ ।

उत्थापिनी तजभला गयुता ।

तानां त्रयं गौ लयग्राहिसञ्ज्ञम् ।