This page has been fully proofread once and needs a second look.

काव्यकल्पलतावृत्तिः
 
आद्यासुड़्गुरोरधो ह्रस्वमग्र्यं तूपरिवल्लिखेत् ।

आदौ लघुंघु गुरुं तूने मात्राजातिषु सम्भवेत् ॥ १८ ॥

 
एकमात्र ऋजुर्ह्रस्थोवो लघुज्ञेयो गुरुः पुनः ।

ग्वनो दोक्रो दीर्घो विसर्गान्तः सानुस्वारो द्विमात्रकः ॥ १९ ॥

 
अह्नादिसंयुते वर्णे व्यञ्जने चाग्रगे लः गुरुः ।

पादान्ते वा लघोर्गत्वं वंशस्थादिषु नो पुनः ॥ २० ॥

 
अह्नादि, यथा
 
--
 
तव ह्रियाऽपह्रियो मम होह्रोरभूच्छशिग्रहेऽपि द्रुतं न घृधृता ततः ।

बहुल भ्रामरमेचकतामसं मम प्रिये क्व समेष्यति तत्पुनः ॥ १ ॥

 
तीव्रप्रयत्नोच्चारेण ह्रादावपि लघुर्गुरुः ।

बर्हमाभारेषु केशान् वा सुप्तमीन इव हृह्रदः ॥ २ ॥
 

 
विशेषेणोपायमाह-
-
 
विशिष्टार्थो वर्णाकाराधाराधेयक्रियादिभिः ।
 

 
वर्ण्यः पदार्थो वर्णेन आकारेण आधारेण आधेयेन क्रिययाऽऽदिशब्दात्परि-

वारादिभिः सविशेषणः क्रियते । यथा -
 
--
 
पूर्णिमेन्दुः सितच्छायः सद्वृतोऽम्बरभूषणम्
[^१] ।
कलाकलापकलितो नयनानन्दनो बभौ ॥ ३ ॥
 

 
तथा तुल्यश्रिया चारुर्बन्धुश्चौरो रिपुः सुहृत् ॥ २१ ॥

 
तथा वर्ण्योऽर्थो वर्णादिभिस्तुल्यानां सदृशपदार्थानां शोभया चारुबन्धुश्चौरो

वा शत्रुर्वा मित्रं वा भणनीयः । यथा-
-
 
भवद्यशोभरो भाति स्मेरकुन्देन्दुसुन्दरः ।

हारतारकमन्दारकैलासोदरसोदर:
 
रः ॥ ४ ॥
 
कर्पूरपूररुक्चौर:
रः शरदभ्रप्रभारिपुः ।
ऐरावततुषाराद्रिशेषमित्रं
 
क्षमापते ॥ ५ ॥
 
पुनर्विशेषेणोपायान्तरमाह-
शरदप्रप्रभारिपुः ।
 
॥४॥
 
१. भूषण इति समीचीनः पाठः प्रतिभाति ।
 
क्षमापते ॥ ५ ॥
 
-
 
गुणात् श्रिया युतभ्राजिरोचिष्णुद्योतितादयः ।
 

------------------------------
[^१] भूषण इति समीचीनः पाठः प्रतिभाति ।