This page has not been fully proofread.

वावं स्मृत्वा यतीन्द्रेण
वा समुच्चय एवार्थे
वासवासवसारोजा-
विचाराचारसन्तोष-
विज्ञेया शुद्ध सारोपा-
विज्ञेया स्रग्धराऽसौ-
विदर्भा मिथिलाऽयोध्या
 
२२१
 
३५
 
विरहे तापनिश्वासचिन्ता - ३६
विवाहे स्नानशुभ्राङ्ग-
विंशत्या नयनेदर्दोभि
विद्यास्थानस्वरभुवन-
विषयव्याकरणाङ्गव्रत-
विषं तुम्बोफलं निम्बे
विषाम्बरकुहूशस्त्रा-
विश्वावरोधाय विरोध-
विसर्गश्रोसमैः
: पुरः
विषयाः सनान्तस्वर-
विशेषणपरिक्षिप्तैः
विश्वाविस्तीर्णलक्ष्मोकः
 
१८७ विश्वरूपाच्युतानन्त ६४
विषाणपुच्छसास्नाभिः ८४
 
१४६
१०३ विपरीतविकटसम्पन्न-
-
८० विसरविमानवितर्का
विष्कम्भवज्रपातान-
विष्णुवतिष्णुवैकुण्ठ ५४
विस्फुरद्रश्मिविसर
वशोकृतजगत्कालं-
६२
 
वाक्चातुर्ये सुराचार्यो१४३
 
वाचं नत्वा महानन्द -
वाणो हिरण्यकशिपु
वात्सल्य शोकमधु-
वादेऽनुप्रासमुक्तोक्तिः
वाल्मोकिव्यासयोविश्वे
 
विद्यास्रोतस्विनोवाह-
विद्युद्धू मस्फुलिङ्गोल्का-
विद्रुमप्रवरच्छायाः
विधुमणिमयसौध-
विधुविधुरितो राजा-
विधोः कलैका हरमूनि
विनतायाः सुनवस्तु-
विना पिनाकिना चेतो
 
विनीतः स्थूललक्षश्चा-
विन्ध्याञ्जनाद्रि सुव्रत-
वंशपर्वतपीयूष-
विपरीतविप्रकृष्टवरचिता-
विप्रोऽप्ययं द्रुतमहो-
विप्रकृष्टः प्रकृष्टश्च
विभावय भिन्नतटा
विमृश्य वाङ्मयं ज्योति-
विवेकाम्बुधिविक्रोड-
विवेकरजनोनाथ-
वर्णाकारक्रियाधारा-
श्लोकानुक्रमणी
 

 
३७
 
२००
२८
 
२०४
२०४
१३०
 
११५
 
५५
 
१४५
 
१७८
 
५६
 
१६३
 
४६
 
५३
 
३३
 
विषमे ससजा गुरुः
विशिष्टार्थो वर्णाकारा
१५३ वृकोदराद्याः सहसा मनस्विनः
 
१४३
 
६६
 
६३
 
वृक्षाङ्गादिजवस्तूनां
वृक्षात्पतन्ति पर्णानि
 
५२
 
वृत्तलक्ष्मीमनोहारी
वृषभा ऋषभरावा
वृषस्य सति बाह्यत्वे
 
३६
 
१ वृषाकपिप्रभाशोभी
१४८ वृषा वृषाङ्कसर्वाङ्ग
 
१४७
 
वृषो विषाणप्रहतास्तनात्यहो
६४ वेदानां सामवेदोऽपि
 
१९४
 
१६३
 
१६०
 
१८७
 
१५३
 
१३०
 
१०६
 
For Wris
 
६८
 
६६
 
२२
 
१९०
१७१
 
१०
 
१८५
 
८८
 
३०
 
३०