This page has not been fully proofread.

२२०
 
राजाऽमात्यपुरोहितो
राजितं राजिभिर्युक्तं
राज्ञा परीक्षितः सर्वो-
रान्नरौ लघुगुरू रथोद्धता
रामाद्याः कैवलैः क्वचित्
रामारोमावलोनेत्र-
रावणमखाङ्गुलीचन्द्र-
राशिभिर्भासितं ब्रातः
 
रिरो रोरी रिराकारः
 
रुक्मिण्या सत्यभामाया
रुद्रास्त्रनेत्राण्यप्यङ्गो-
रूढयौगिक मिश्राख्या-
रूढयौगिक मिश्राख्या-
रूपावस्थार्थावपु-
रूप्यं ताम्र मणिः स्वर्ण-
रेण जेन रेण कामिनी
रेफदृष्टसिना अउ-
रोमाली पृष्ठवंशारु
रोहिण्याः पुत्रा रेवत्याः
रौ नरो भवति भद्रिका
लक्षणे मम दक्षत्वं
लक्ष्याश्रितो लाक्षणिको
लज्जाकोपतपोनाश-
लतागृहं पुण्डरीक-
लयसर्वस्वविलासा-
लातं लोभामितलीन-
लिङ्गश्लेषे तनुर्नेत्रे
लुलल्लीनालिमालाभि
लू लवे ली पुनः श्लेषे
रुर्देवसूलवराही
लोकालोकलसद्विचार-
मोलश्चले सवृष्णे च
 
-
 
काव्यकल्पलतावृत्तिः
 
३३ लौहं वैरिमनो हस्तो
 
४६
 
वस्त्राण्यलकभालभ्रू
 
३३
 
वज्रं विद्युद्द्वो ग्रीष्मः
६ वडवामुखरोचिष्णुः
वदनं पादौ वाचस्तव
 
१४२
 
१५४
 
वदन्ति वंशस्थ-
१६२ वदामो यद्दामोदरपदसरिद्
 
४९
 
१२
 
४७
 
१९२
 

 
३६
 
६१
 
१८२
 

 
३२
 
वनगिरिजलभास्वत्
 
वनपद्माब्धिचक्राङ्ग-
५७
 
१७१
 
१५२
 
६१
 
६६
 
वनस्थान्तर्ल सत्यत्र
 
वनाइवे भवेद्भेद्यं
 
बन्दामहे मुदा शैव-
बन्यो हस्तो स्फटिकघटिते
 

 
बर्णाकारक्रियाधारा-
१०३ वर्णाकारक्रियामुख्यं:
१६५ वर्णादिकानामे केन
 
४७
 
वर्णभाषालिङ्ग पद
वर्णमात्राभिधं द्वेधा
 
बर्णादिभिरुपमानीकृत-
वर्णादिभिविभिन्नस्यो-
वर्णादीनामभङ्गे तु
वर्णानेकस्य शब्दस्य
 
वर्णेषु वर्ण्यभावानां
 
वर्षासु घनशिखिस्मयहंस
 
वण्यंवस्तुनः स्पर्शापापेन
वर्ष्यादिभिस्तपो वर्ण्य
 
१०७ वर्ण्योऽपह्नुतिवाचक-
वसन्ते मालती पुष्पं
 
१३८
 
११२ वसुयतिरियमुक्ता मालिनो-
१११
 
११४
 
वसूनां पावकश्चन्द्रः
वस्त्वन्तरक्रियारोपैः
 
वही घूमात् ध्वजाहव्य-
१८६
 
१६६
 
१८६
 
८१
 
ဇင်
 

 
३०
 
१७०
 
१४१
 
१०७
 
१४०
 
२०४
 
१८०
 
१०७
 

 
१४९
 
१५१
 
१५०
 
१५१
 
८५
 
१०७
 
१२
 
३६
 
३५
 
१७३
 
१७३
 
१६८
 
३६
 
२६
 
१८०
 
४६