This page has not been fully proofread.

काव्यकल्पलतावृत्ती
 
श्लोकादयः
 
अआ इई उऊ अंश:
अइय्यग्रस्थरेफेण
अई विप्रत्याद् गौणौ
 
अऊ
 
अऊ उवत् कृतक्लीब
अए ङो
 
अ: कृष्ण आ स्वयम्भूरिः
अकन्दुःखाद्ययोरङ्को
अक्षाग्र
कीsश्री
अखिलानाविलः शुद्ध-
अखिलान्यूनाजस्रानन्ता
अगम्यगमनोपेय
अगस्तिमुनिनिष्पीत
अग्रे यस्य न कोऽपि रोपित
 
अङ्गद्वारावस्थादशा:
अङ्गद्वेषिद्विषत्येषैः
अङ्गद्वेषिद्विषद्वधैः
अङ्गनास्फारश्वङ्गार-
अङ्गविद्वेषिपोषणैः
अङ्गानि वृद्धिशेषे स्यु
अर्तनशाखापुर
अजश्छागे हरे विष्णो
 
अजो दशरथो राम
 
अतिप्रोक्तः प्रत्यायें
अतिलौल्यतः कवलयन्
अतुच्छसुतवात्सल्य
अतुलधरणिपालश्रेणि
 
परिशिष्टम् - १
समुदाहृतनिदर्शनवलोकानामनुक्रमणी
 
श्लोकादयः
 
अतः स्थानिर्देशे पश्च
 
अथ मम्मथबद्दून
 
अथ वर्णान्तरसङ्गा
 
अथ वर्ण्यानि कथ्यते
 
अथावनीभारमुरीचकार
 
पृष्ठम्
 

 
१०२
 
१०३
 
१०४
 
१०३
 
१०४
 
१११
 
अथाऽव्ययानि कथ्यन्ते
 
अदोऽद्रिरन्दोघो
 
११३
 
११३
 
५२
 
६७
 
१७७ अधिदेवेतविद्यागुरु
 
अद्भ्यो निध्याशयो राशि-
अधिकङ्गुश्रियं विश्वत्
अधिकस्वकस्वकीय
 
अधिकारुण्यसंशोभी
 
२०० अध्वंसत रविध्यान्तं
 
३१
 
अनर्घ्यः कोऽप्यन्त
अनन्तानन्तसग्रामो
 
१६२
 
१७६
 
अनिरुद्धात्पितृमुखा:
 
१७६
 
अनुप्रासस्य सिद्धयर्थं
 
१८२
 
अनुप्रासस्य सिद्धयर्थं
१७६ अनुप्रासेषु चित्रेषु
११३ अनुर्लक्षणवीप्सेत्थं
६२ अनुष्टुप्छासनं छन्दो
११३ अनुष्टुभिः सनौ नाचात्
अन्तर्मध्येऽस्ते स्वीकारे
 
१८८
 
अम्बाक्षेपे परिप्रश्ने
 
११६
 
१८१ अन्योन्यप्रान्तिको भेदो
२०० अपदान्तरनान्तश्रो
 
१४ अपूर्वश्चाऽद्वितीयश्चा
 
पृष्ठम्
 
१६
 
१९१
 
६९
 
५१
 
८०
 
१३८
 
४९
 
१२
 
११६
 

 

 
११६
 
१५०
 
५२