This page has not been fully proofread.

काव्यकल्पलतावृति
 
रङ्गेऽस्मिन् रङ्गदलिह गृहवलभीवयंचंदर्य नियं-
ज्ज्योतिजति
प्रयाताद्युतिकर विधुरीभूतशोमा विभूतिः ।
 
कालिन्दीकालकान्तिः समजनि रजनीजीवितव्याधिनायो
 
धत्तो को वा कलावानपि न हि मलिनासङ्गतः कश्मलत्वम् ॥३७ ॥
अहो राहुग्रहग्रस्तसमस्तोज्ज्वलमण्डलः ।
 
इन्दु कज्जलबिन्दुश्रोनिः कस्य न विप्लवे ॥ ३८॥
एवं सत्रापि सदशाद्वर्णव्यतिक्रमो विधेयः ।
 
वृष्टान्तबद्धयविज्ञ ध्वतया इति ।
 
द्वितीयवस्तुनिदर्शनं दृष्टास्त: । तद्वस्तुस्वभावादन्यस्मिन्नर्थे यदिशब्दे
यदिशब्देन, संयुज्यते । समस्या पूर्यते, यथा-
प्रतीचां यदि मार्तण्ड: समुदेति स्फुरत्करः ।
 
तदा सञ्जायते नूनमग्निस्तुहिनशीतलः ॥ ३८ ॥
 
एवं सर्वत्र । पुराणेरिति । पुराणमुनिराजचस्तैिः समस्या पूर्यते । यथा-
अगस्तिमुनितिष्पोतनिःशेषजलमण्डलात् ।
अहर्पति महः शुष्कात्समुद्राद्धूलिरुत्थिताः ॥ ४० ॥
 
इति चिन्तनीयम् ।
 
बात्सल्यशो कम घुघासबियोगमादैः ॥ ६ ॥
 
बात्सल्येन समस्या पूर्यते । यथा -
 
अतुच्छसुत वात्सल्य पिच्छलोभूतचेतसा ।
सोममूर्तिः क्षमो व्याघ्रो जनन्या मन्वते ध्रुवम् ॥ ४१ ॥
इत्याचूह्यम् । शोकेन, मधुना, घातेन, उन्मादेव समस्या पूर्यते । यथा-
यतः शोकवियोगमाद कप्तः पुमानघटसा नमपि जल्पति ।
स्वप्नेन्द्रजालिकमतिभ्रमवित्रमाया-
मन्त्रौषनीमणितपः परमभावात् ।
 
शौर्याश्रमवाच्छित मनोगतिपुष्यदेव-
प्रश्नोत्तर क्षयसमा सविभिनसात् ॥ ७ ॥