This page has not been fully proofread.

1
 
चतुर्थप्रताने सप्तमः स्तबका
 
तागो दर्पणप्रायजलसङ्क्रान्तितोऽभवत् ।
जलशय्यो कृतः कृष्णप्रासादः कलशोपरि ॥ #
अस्ताद्रिमस्त कमणिप्रगुणक्षमाया-
मादर्शसन्निभरुचौ प्रतिबिम्बिताङ्गः ।
आशङ्कंघते दिनमुखे वरुणेन सोऽयं-
मभ्युद्यतो दिनकरः खलु प्रश्चिसायाम् ॥ १० ॥
भूपाल तव यज्ञस्य धूमवतिरधोमुखो ।
पयोधिप्रतिमा भाति श्वश्वपावित्र महेतवे ॥ ११ ॥
 
एवं सेतिद्वयमध्याद् यंत्र या रीतिरौचित्याछूटते तत्र तया रीत्या
निर्वाहणोयम् । केनापि प्रपञ्चेन विपरोतीकृतेन तदुत्तरजगत्त्रयमध्यस्थित
सर्वोऽपि पदार्थो विपरीतो भणनोयः अस्यैव सूत्रकाव्यस्य प्रतिबद्धा समस्या,
 
यथा-
कल्पादिसमये यस्मिन् कीटिका कुम्भिसन्निभा ।
कुम्भो पुनर्महाशैलस्पद्धिदेहाकृतिस्तदा ॥ १२ ॥
माहात्म्यं तस्य पाथोघेर्व्याख्यातुं कुन शक्यते ।
सापि यत्र बभौ तोयकोटिका कुम्भिसन्निभा ॥ १३ ॥
परमाणुतनोरग्रे कोटिका कुम्भिसन्निभा ।
कुम्भोन्द्राऽपि सुवर्णाद्विमानतः कोटिकायते ॥ १४ ॥
 
युगान्तसमये यस्मिन् वारणः कीटिकासमः ।
 
- तस्मिन् पिपीलिकामानं लक्ष्यतामिति न क्वचिंत् ॥ १५ ॥
 
...
 
महागिरिशिरःस्थानां वारणः कोटिकायते ।
महापर्वतमानेन वारण: कोटिकायते ॥ १६ ॥
साधुचित्तानुमानेन पर्वतः कोटिकायते ।
पूर्वाद्री रत्नभित्त्यन्तर्जाताद्रिप्रतिबिम्बतः ॥ १७ ॥
शक्यते शक्रकान्ताभिः किमुदेति रविद्वयम् ।
यमुना'ह्रदशम्पायामधीवक्त्रे जगतिधौ ॥ १८ ॥
तदा सम्भाव्यते नूनं स्वर्गीपरि महो बभौ ॥ १९ ॥
चन्द्रान्धकार रबिकोतिकुकोतिसन्ध्या-
रामाक्सितर्ण विपर्ययेण । ॥ ४ ॥