This page has not been fully proofread.

!
 
1
 
चतुर्थ प्रताने षष्ठः स्तवक:
 
यथा-
आद्यो जिनः पातु जगन्ति यस्त्रयोदशक्रियास्थानविमुक् त्रयोदशे ।
जातो, भवेत्तीयंकरः परं गुणस्थतद्गुणस्थानमगात् त्रयोदशात् ॥ २० ॥
 
विद्यास्थानस्वरभुवनरत्न पुरुषान्वयास्वप्नाः ।
जोवाजीवोपकरणगुणमार्गणरज्जु सूत्रपूर्वाभेवाः ॥ २३ ॥
कुलकर पिण्डप्रकृति स्त्रोतस्विन्धश्चतुर्दशं तु ।
 
यथा-
यो गर्भाश्रयणे चतुर्दशशुभस्वप्नाभिसंसूचितो
योजन्नाधिगमाच्चतुर्दशमहापूर्वाब्धिपारङ्गमः ।
यज्ज्ञानैकतटे चतुर्दशलसद्रज्जुप्रमाणोपमा
 
यथा-
लोकाः किं तु चतुर्दशो जिनपतिः सोऽनन्तजित् पातु वः ॥ २१ ॥
परमधार्मिक तिथयश्चन्द्रकलाः पश्चवश भवन्तोह ॥ २४ ॥
 
यथा-
तिथि तिथि प्रतिस्वगिभोयकैक कलाधिका ।
 
कला यस्येशपूजाऽऽसोदेकः श्लाघ्यः स चन्द्रमाः ॥ २२ ॥
शुक्राचिषः शशिकला विद्यावेग्यश्च षोडश भवन्ति ।
 
विधोः कलैका हरमूनि भालमस्या वितेने विधिरेकया च ।
इति द्वितीयादिनिशासु दृश्या वृद्धौ कलास्तस्य चतुर्दशेष ॥२३॥
सप्तवश संयमाचाष्टदश विद्याः पुराणाति ॥ २५ ॥
द्वोपाः स्मृतयो ज्ञाताध्ययनान्येकोनविंशतिमितानि ।
 
मथा-
अष्टादशाध्यैष्ट सुधीः स विद्यास्त्वष्टादशद्वोपनृपान् विजिग्ये ।
दधो च धर्मं स्मृतिभिः पुराणविस्पष्टमष्टा दशभिः प्रणीतम् ॥ २४ ॥
करशाखाः श्रोभर्तीविंशोपकाः सकलजननखामुल्यः ॥ २६ ॥
बशफन्घरनेत्रभुजास्तु संख्या विशतिर्षाच्याः ।
 
का० - २५