This page has not been fully proofread.

१६२ :
 
यथा-
काव्यकल्पलतावृत्तिः
 
भूखण्डकृत रावणमुण्डसुधाकुण्ड जैनपद्मानि ॥ १८ ॥
वेयर व्याघ्रीस्तनगुप्तिनिधिग्रहास्तु नवसंख्या: ।
ध्याते यत्र नवग्रहात्तिरुदयं नायाति तत्त्वानि यो
ब्याचख्यौ न च यस्य वाङ्गवसुधाकुण्डत्रपाकारिणो ।
नित्यं यत्पदपद्मयुग्मपुरतः पद्मानि देवा नव
व्यातेनुनंवमो जिनः स जयति श्रीपुष्पदन्तप्रभुः ॥ १६ ॥
रावणमुखालो चन्द्रवाह्यतिधर्मं शम्भुकर्णविशः ॥ १९ ॥
अमद्वारावस्थादशाः पुनः संख्यया दशैव स्युः ।
 
T
 
निजाश्रुनीरैः स्नपिता द्विषद्भिः प्रदीपिता मौलिमणीसृजाभिः ।
दशापि यत्पादनखाः समोयुदिशां दशानामपि दर्पणत्बम् ॥ १७ ॥
स्त्रास्त्रनेत्राण्यप्योपाकानि जिनमतोक्तानि ॥ २० ॥
एकादश ध्रुवाः स्युस्तथा जिनोपासकप्रतिमाः ।
 
यथा-
पाश्र्व: सोऽस्तु मुदेन तस्य फणिनः सप्तास्यचूडामणी
सङ्क्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टकर्मच्छिदे ।
यद्भक्तं दर्शादग्जनव्रजम भित्रातुं तथा सेवितुं
 
यं यत्पादनखाविशत्तनुरभूदेकादशाङ्गोऽपि सः ॥ १८ ॥
गुहनेत्रराशिमासाः सङ्क्रान्त्यावित्य चक्रराजानः ॥ २१ ॥
चक्रिबृहस्पतिहस्ताः सभासवो द्वादश भवन्ति ।
 
यथा-
येन द्वादश सद्व्रतानि धनिनां ता द्वादशानुक्रमं
 
भिक्षूणां प्रतिमास्तथा निदधिरे सद्भावतो द्वादश ।
यश्च द्वादशकल्पवासवनिषेव्याङ्घ्रिभवे द्वादशेs-
जानि द्वादश सञ्जभी जिनपतिः शान्तिः स वोऽस्तु श्रिये ॥ १६ ॥
प्रथमजिनभवा घोषा विश्वदेवास्त्रयोदश भवेयुः ॥ २२ ॥
 
G