This page has not been fully proofread.

#
 
चतुर्थप्रताने षण्ठः स्तबकः
 
पत्रकुलमहाभूताः प्रणामपञ्चोत्तरविमानाः ।
महाव्रतमक्षसमितिस्थानकानि च ॥ १४ ॥
शस्त्रभमस्य त्वेतानि बन्नीयात् पञ्चसंख्या ।
 
यथा-
पञ्चेषु द्विपभेदपश्चवदनः पश्चव्रतस्वस्तरुः
 
स्वर्णाद्रिः समुदविपन्चविषयव्यापारपङ्कांशुमान् ।
 
पश्चाङ्गस्थितिमुक्तपञ्चमगतिः प्रस्थानपन्चारवः
 
सेव्यः पश्वसमित्पदादिनिलयः पञ्चेन्द्रियाणां जयः ॥ ११ ॥
कर्णस्य सूनुर्वृषसेनवीरः शरप्रपातैः परिपोडितायाः ।
पञ्चेन्द्रियाणीव परध्वजिन्या द्राग् द्रोपदेयान् विधुरीचकार ॥ १२ ॥
रसरागव्रजकोणास्त्रिशिरोनेत्रान्तरारिगुणतर्फाः ॥ १५ ॥
वर्शन गुहमुखभूखण्ड चक्रिणः स्युरिह षट्संख्याः ।..
 
यथा-
यस्योग्रमूर्त्तेः शरभूबंभार षड्भिर्मुखैः षण्मुखतां प्रतापः ।
यत्कुण्डलानीव विरेजुरुच्चैश्च वद्युतिद्वादशमण्डलानि ॥ १३॥
द्वापर विवाहपातालशक्रवाहमुखदुर्गतिसमुद्राः ॥ १६ ॥
मयसप्तपर्णपर्णगोदावर्यस्त्वमी सप्त।
त्रैलोक्यालयसप्तनिर्भयभयप्रध्वंसलीलाजय-
स्तम्भी दुस्तरसप्तदुर्गतिपुरद्वारावरोधार्गलाः ।
प्रीतिप्रोक्षितसप्ततत्त्वविटपिप्रोद्धूतनुत्लाङ्कराः
 
शोर्षे सप्तभुजङ्गपुङ्गवफणाः पार्श्वप्रभोः पान्तु वः ॥ १४ ॥
दिग्वेशकुम्भिपालाः कुलपर्वतशम्भुमूर्तिवसवश्च ॥ १७ ॥
योगाव्याकरणब्रह्मश्रुत्यहिकुलान्यष्टो ।
 
यषा-
अथावनीभारमुरीचकार जयातिरेकप्रवरो ययातिः ।
गोतं दिगन्तेषु यशो यदीयं श्रोतुं दघेऽष्टश्रुतितां विधाता ॥१५॥