This page has not been fully proofread.

रहे०
 
कांब्यकल्पलतावृत्तिः
 
हरहतपुरत्रियामायामा यज्ञोपवीतसूत्राणि ।
जैने र त्रच्छत्रप्रदक्षिणागुप्तिशल्यानि ॥ ८ ॥
मुद्राप्रणामगौरवशिवभवमार्गाः शुभेतरा लेख्याः ।
सर्वेऽप्यमी त्रिसंख्योपेताः काव्ये निबद्धव्याः । यथा -
 
कण्ठोऽयमस्या मृदुमध्यतारस्वरत्रयाधार इति त्रिरेखः ।
मुदं ददाति त्रिजगज्जयाय प्रयाणशङ्खो मकरध्वजस्य ॥ ६ ॥
कि रोमराजोयमुनातटेऽस्या वलित्रिदण्डों कलयन्ननङ्गः ।
कस्यापि रूपेण जितस्तपस्वो तमेव जेतुं तपते तपांसि ॥ ७ ॥
शल्येन धारितस्यासेर्धाराद्वितयबिम्बतः ।
 
त्रिमूर्तिरिव रेजेऽसौ त्रिवेदोवेदिजोचितुम् ॥ ८॥
 
ब्रह्ममुखवेबवर्णा हरिभुज सुरगजरवचतुरिकास्तम्भाः ॥ ९ ॥
सङ्घसमुद्राधमघातगोस्तनाश्रमकषायविशः ।
गजजातिया मसेना दण्डहस्ता महाजने वणिजः ॥ १० ॥
दशरथ पुत्रोपाध्यायध्यानकथाभिनयरोतिगोचरणाः ।
माल्यस्तबककराङ्गुलिसंज्ञासुरभेवयोजनक्रोशाः ॥ ११ ॥
एते सलोकपालाः काव्ये योग्याश्चतुःसंख्या: ।
 
यथा-
संसारिस्फुट रोषदोषपटलो खेलाय संश्लेषिणो
मार्गानुग्रतमप्रमादरजनोयामान्निकामाक्षयान् ।
संसारोरुप्रधानपुरुषान् व्यामोहकारागृह-
द्वारप्राहरिकान् क्षिपन्ति चतुरः केचित्कषायत्विषः ॥ ६ ॥
वृकोदराद्याः सहसा मनस्विनः सहोदरास्तं परिबधिरे नृपम् ।
युहस्तिनो हस्तमिवासुहृद्गणच्छदानिदानं रणवारदा रवाः ॥१०॥
स्मरबाणपाण्डवेन्द्रियकराङ्गुलीशम्भुमुखमहायज्ञाः
विषयव्याकरणाव्रतवह्निसुपाश्र्वफणिफणाश्चैव ।
परमेष्ठिमहाकाव्यस्थानकतनुबातमृगशिरस्ताराः ॥ १३ ॥
 
॥ १२ ॥