This page has not been fully proofread.

चतुर्थप्रताने षष्ठः स्तनको
 
नासावंशविनायकवस्तपताकामनांसि शक्राश्वः ।
अद्वैतवाद एकैक एवामी सुकविभिर्वर्ष्याः ॥ ३ ॥
 
यथा-
एकदन्ती जयत्येकदन्तस्तम्भं दधत्पुरः ।
यो वक्तीव जगद्विघ्नविघाताद्वैतमात्मनः ॥ १ ॥
 
भुजदृष्टिकर्णपादस्तन सन्ध्या रामलक्ष्मणाः शृङ्गे ।
गजदन्तौ प्रीतिरतो गङ्गागौर्यो विनायकस्कन्वी ॥ ४ ॥
पक्षनदीतटस्थधुर्य खङ्गधाराश्च भरतशत्रुघ्नौ ।
रामसुतो रविचन्द्रावित्येते द्वन्द्वगा वाच्याः ॥ ५॥
 
उदाहरणम् -
 
कि भूचरो तरणिशोतरुचो किमन्यो
 
रामाच्युतो किमु गणेशगुहाविहैतो ।
एतौ पुनः किमुदितौ रघुराजपुत्रा-
वित्याकुलं नृपकुलैः सहसैव दृष्टी ॥ २ ॥
 
आश्लिष्यतामथ भुजाविव विक्रमस्य
 
मूर्ती सभाग्रभुवमेकधनुध्रुवन्तौ ।
नत्वा कृते धनुषि सज्जगुणेऽर्जुनेन
 
भीमो मदादिदमुवाच भुवामधीशान् ॥ ३ ॥
प्रविष्टो कुरुसैन्येषु द्रुतं भोमघटोत्कचौ ।
भक्ष्येषु सममेव द्वौ बालकस्य कराविव ॥ ४ ॥
पीड्यमाना दृढं ताभ्यां प्रियदोर्भ्यामिव प्रिया ।
सिस्वेद च चकम्पे च सम्मुमोह च सा चमूः ॥ ५ ॥
भुवनवलि वह्निविद्यासन्ध्यागजजातिशम्भुनेत्राणि ।
त्रिशिरो मौलिदशाक्षेत्रपालफणकालमुनिवण्डाः ॥ ६ ॥
त्रिफलात्रिशूलपुरुषाः पलाशवलकालिबासकाव्यानि ।
बेदावस्था: कम्बुग्रीवारेखा त्रिकूटकूठामि ॥ ७ ॥
 
२२