This page has not been fully proofread.

चतुर्थप्रताने पश्चर्मः स्तंबंकः
 
विषं तुम्बीफलं निम्बेन्द्रवारुणगुडूचिकाः ।
क्षाराणि लवणं सोवर्चलं सैन्धवटहुणे ॥ १०१ ॥
यवक्षारः स्वजिकाजमूत्रं लवणवारिधिः ।
तिक्तानि मरिचं शुण्ठो सूरणं शृङ्गवेरकम् ॥ १०२ ॥
पिप्पली पिप्पलोमूलमजमोदादयस्तथा ।
 
अब्जानि वोजपुराणि जम्बोरकरगाम्बिकाः ॥ १०३ ॥
आरनाल कपित्थानि निम्बुकान्यम्लवेतसम् ।
द्रवाण्यमृतपानोयवृततक्रपयःसुराः ॥ १०४ ॥
तैलाभ्रमकरन्देक्षुरसाः शिखरिणो मधुः ।
मषोमदाश्रुरुधिरमूत्रप्रस्वेदपारदाः ॥ १०५ ॥
अवश्यायाम्बुकर्पूरजलचन्द्रोपलद्रवाः ।
तेजस्विनो रविश्चन्द्र तारानिस्बर्णपारदाः ॥ १०६ ।
नेत्र दन्तनखादर्शा रूप्यं कांस्याभ्रके मणिः ।
सूर्यन्दुकान्तखद्योतमुक्ताविद्रुमहोरकाः ॥ १०७ ॥
पद्मरागो मरकतं वंदूयं राजपट्टकः ।
 
सुरूपा मदनस्कन्दानिरुद्धनलकूबराः ॥ १०८ ॥
अश्विनोपुत्रनकुलनलदेवाः पुरूरवाः ।
दानिनः कामधुचिन्तामणि कल्पद्रुमावलि । ॥ १०६ ॥
 
जीमूतवाहनः कर्णदधोचिशिविबिक्रमाः ।
धन्विनः शिवकृष्णेन्द्रा भार्गवो रामलक्ष्मणौ ॥ ११० ॥
पार्थभीष्मकृपद्रोणद्रोणि कार्ण्यभिमन्यवः ।
 
आधारा: स्वर्नभोभूदिपातालाद्रिवमाः ॥ १११ ॥
तीरग्रामपुरागारप्रासादाः शयनासने ।
 
पुर्योऽम राबती भोगावतो लङ्काऽलका तथा ॥ ११२ ॥
विदर्भा मिथिलाऽयोध्या कान्यकुब्जं कुशस्थलम् ।
कौशाम्बी त्रिपुरी काशो मथुरा हस्तिनापुरम् ॥ ११३ ॥
अवन्ती पाटलीपुत्रं चम्पा द्वारावती गया ।
विदिशा निषधा कोटीवर्षं काची तमालिनो ॥ ११४ ॥