This page has not been fully proofread.

१८६
 
काव्यकल्पलतावृत्तिा
 
सुगन्धितैलं स्वर्गद्रपुष्पाणि कुसुमद्रुतिः ।
पद्मिनीस्त्रीमुखं मेघसिक्तोर्वी ग्रन्थिपर्णकः ॥ ८७ ॥
जातीपत्री लवङ्गलाककोलौ जातिकाफलम् ।
तज्जा तमालपत्राणि मद्यसप्तच्छदौ मदः ॥ ८८ ॥
शालय: कुसुमं जाती केतको वकुलोऽम्बुजम् ।
पाटलाचम्पको मल्ली करुणी शतपत्रिका ॥ ८ ॥
 
दुर्गन्धानि वपुःस्वेदकुथितान्नादिपूतयः ।
मृतस्नानादिदेहानि पुरीषापानमारुतौ ॥ १० ॥
शिशिराणि सज्जनवचः प्रभुः प्रसादेष्टसङ्गसत्सङ्गाः ।
 
काव्ययशः सन्तोषाः सुधाम्बुहेमन्तहिमकराः करकाः ॥ ११ ॥
उष्णानि तरणिर्वह्निर्बाडवः शिबभालदृक् ।
कालाग्निरुद्रगोविन्दचक्रब्रह्मानलास्त्रभाः ॥ १२ ॥
वज्रं विद्युद्दवो ग्रीष्मः करोषाग्निर्हसन्तिका ।
आधिष्ट्र ज्वरो धर्मः प्रतापो दुर्वचस्तपः ॥ १३ ॥
क्षुद्दीपशाप
दुर्बासः क्रोधवैरिपराभवाः ।
सपत्नीष्टवियोगेष्टकृतावज्ञास्मरज्वराः ॥ १४ ॥
कोमलान्यङ्गनाङ्गानि शिरीषं नवपल्लवाः ।
हंसरोमाणि कदलीस्तम्भाः पट्टांशुकान्यपि ॥ १५ ॥
कठोराणि शिला शैलो वज्रं दुर्जनमानसम् ।
कुस्वामिभृत्यमित्राणि कुपत्नी शाकिनीमनः ॥ १६ ॥
लोहं वैरिमनो हस्तो नृहस्ततरुणीस्तनौ ।
कृतघ्नो नालिकेरी नदीकपित्थफलानि च ॥ १७ ॥
मधुराणि विदग्धोक्तिकाव्यगीतप्रियाधराः ।
सुधामधुपयोनालिकेरीरसशशित्विषः ॥ १८ ॥
द्राक्षाप्रदाडिमीरम्भाराजादनफलादिजा: ।
रसाः पुष्परसा कीत्तिर्गुडखण्डेक्षुशर्कराः ॥ १६ ॥
सुरा शिखरिणो मस्तु पायसं पानकानि च ।
कटूनि राजिका हिङ्ग तेलं 'धत्तूरकास्तुहिः !! १०० ॥
 
१. घुतरक इति पाठान्तरम,
 
.