This page has not been fully proofread.

1
 
षट्पदी ।
 
चतुर्थप्रताने पश्चमः स्तबकः
 
गन्धर्वाप्सरसी हाहाहूहूतुम्बुरुकिन्नराः ।
गान्धारगायिनो हंसा: केकिन: षड्जकेकिनः ॥ ७४ ॥
कोकिला: पश्चमोल्लापाः क्रौञ्चा मध्यमराविणः ।
कलभा निषादरावा धेवतध्वनयो हयाः ॥ ७५ ॥
वृषभा ऋषभारावा विज्ञेयाः स्वरवेदिभिः ।
कठोररटिता धूकघरट्टकरभाः खराः ॥ ७६ ॥
मण्डूक कोलकाकीलकपोताः कुक्कुरः शिवा ।
कपाटानां खटात्काराः शृङ्खलानिगडारवाः ॥ ७७ ॥
 
महाशब्दा घनेन्द्रेभतार्क्ष्यपत्राब्धिवोचयः ।
 
अब्धिमन्थः शिवस्याट्टहासस्तु डमरुध्वनिः ॥ ७८ ॥
सिंहोष्ट्रहनुमद्रक्षः क्ष्वेडासाराविणो रवाः ।
नान्द्यब्धिकृष्णशङ्खौघमल्लदीःस्फालनध्वनिः
 
॥ ७९ ॥
 
निर्धातरथघोषज्याटङ्कारो गजवाजिनः ।
भटढक्काः शिखोद्धारस्फारनिर्झरघर्घराः ॥ ८० ॥
घण्टाश्चैत्यगजादोनां कन्दरादिप्रतिध्वनिः ।
वीराणां निनदो दूराकरणं रुदितारवः ॥ ८१ ॥
ततं वीणाप्रभृतिकं तालप्रभृतिकं घनम् ।
वंशादिकं तु सुषिरं विततं सुरजादिकम् ॥ ८२ ॥
एतच्चतुर्विधं वाद्यं बन्दो पञ्चारवो मतः ।
नान्दी द्वादशतूर्याणां निर्घोषो नाटकादिषु ॥ ८३ ॥
भम्भा मउन्द, मद्दल करडा, झल्लर हुडुक्क कंसाला ।
भेरी तिलिमा वंसो सङ्ख्ो, पणवोध नाडऐ नन्दो ॥ ८४ ॥
टुक्का ढक्का डमरु जकाहल बुक्क भेरि लाणयं पवुहो।
जुग सङ्घ जरड योगा पमहल कंसाल रणे नन्दी ॥ ८५ ॥
सुगन्धानि तु कर्पूरकस्तूरोयक्षकर्दमाः ।
वासो मलयजं धूपोऽगुरुर्मोनमदो यशः ॥ ८६ ॥
 
का०-२४
 
F